Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra ईर्यापथिकी पत्रिंशिका ॥ २१ ॥ (www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात् 'अत्र क्षेत्रे' गौर्जरावनिप्रभृतिके अग्रतोऽपि 'एभ्य' स्तपोवद्द्भ्यो भविष्यति, य एव एभिस्तपोवद् द्भिर्दीक्षितास्त एव चारित्रिण इत्यर्थः इति बलादापनं, 'एषु' तपोवत्सु स्तोकेष्वपि चारित्रमस्ति, न चात्रेदमाशङ्कनीयं अपरं सर्वमप्यचारित्रं एकस्मिन्नेवात्र गच्छे चारित्रमिति कथं घटते ?, 'वज्र' त्यादि, यथा प्रभुश्रीवज्रस्वामिशिष्ये वज्रसेने एकस्मिन्नपि चारित्रमभूत्तथा यथा दुष्पसहाचार्येऽल्पपरिवारेऽपि चारित्रं भविष्यति तथा एष्वपि स्तोकेषु चारित्रं सिद्धमिति । गत्यागतिमिते क्षेत्रे ऽत्रान्यगच्छे हि नाप्यते । एभ्यो विशिष्टतैष्वेवा- शटखासिर्बलात्ततः । १६ व्याख्या- 'अत्र 'अस्मिन् क्षेत्रे 'गत्यागतिमिते' मालवकदेवगिरितिलङ्गप्रभृतिके 'हि' र्यस्मात्कारणादन्यगच्छे' तपोवद्गच्छव्यतिरिक्ते 'एभ्य'स्तपोबद्द्भ्यो‘विशिष्टता’दुष्करकारिता' नाप्यते' न दृश्यते नैव वा श्रूयते, तत 'एष्वेव' तपोवत्स्वेव बलादशठत्वमाप्तिरिति ।" इति प्ररूपणातपोगणादन्यत्र चारित्राभावस्तेनाङ्गीकृतः, तथा तद्गणस्थयतिदीक्षितेष्वेव चारित्रं, यत्र तेषां विहारस्तत्र क्षेत्रे एव च चारित्रं, तपोगणादन्यगच्छानुरागी गच्छस्था वा सर्वेऽपि शठा, अशठत्वं तपोगणयतीनामेवेति च तेनाङ्गी कृतं तथा च यो गाढं स्वगच्छानुरागी गच्छान्तरीयाणां च प्रतिपक्षभूतस्तस्य किं किं न सम्भाव्यं यः सर्वगच्छावज्ञायां बद्धकक्षः सोऽस्मद्गच्छस्य स्वच्छस्य सुतरां दूषक एव 'गृहम प्रवृत्तस्य, कपाटः पर्यटायते' इति ज्ञेयं, यदि तद्वदन्यगच्छीयैर्विनाशतपदीकारं स्वस्वकृतशास्त्रे वयं दूषिता भवामस्तदा तस्य नाऽऽगो मनागपि स्यात् परं केवलं तस्य मतानुराग एव दृष्टिरागी तु न धर्मभागी, यदार्थ - "रतो दुट्टो मूढो, पुर्वि बुग्गाहिओ य चत्तारि । एए धम्माणरिहा, अरिहो पुण होइ मज्झत्थो । १२॥” इति मत्युत आचारप्रदीपकाररत्नशेखरसूरिणा युष्मत्पूर्वजेन (मुद्रिताचारप्रदीपे ११ पत्रे ) कालबेलामरूपणाधिकारे "आचरणया तु रात्रौ द्वे कालवेले - मध्यरात्रे रात्र्यन्ते च दिनेऽपि द्वे-मध्यान्हे दिनान्ते च, खरतरश्रीजिनदत्तसूरिकृते सन्देहदोलावळीसूत्रे ऽप्येवमुक्तं 'चउ पोरिसिओ दिवसो, दिणमज्झं ते य दुन्नि घडिआओ । एवं रयणी मज्झे, अंतम्मि अ ताष चत्तारि ॥ १॥" " For Private And Personal Use Only खरतर जय सोमीया ॥ २१ ॥

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58