Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kasagarsun Gymandir
यद्भवता धनिकेनावियुक्तपरक्षेत्रमध्यगतखायफलास्वादाघातेन स्ववसतिभूविवरान्तरालकोणस्थितेन शृगालबालेनेव तुच्छनिन्हवौष्टिककुपाक्षिकत्वादि। विरुद्धशब्दशंसनमकारि तत्स्वात्मन्येव विरुद्धता व्यनक्ति, तद्यथा-पूर्व सामायिकोच्चारं पश्चादीर्यापथिकाप्रतिज्ञावतां
यत्तुच्छत्वं त्वया उक्तं, तन्न द्रव्यतोऽपि तुच्छत्वं पूर्वोक्तयुक्त्या सर्वमुवि हितानामीर्यापथिकायाः सामायिकपाठात्पश्चात्मतिक्रान्तौ नियत| मेकवाक्यत्वात , नापि तुच्छत्वं भावापेक्षया, स्वच्छन्दकल्पनाया एव तन्मूलत्वात, सा स्वच्छन्दता चेर्यायाः सकलगच्छसम्मतार्थाद्विरुद्धार्थप्ररूपकत्वेन भवत्येव पर्यवसिता, "आत्मीयो बाणः आत्मानमेव प्रहरती"ति रीतेयुक्तत्वमुत्पश्यामः, तथैर्यापथिकापदस्य स्वपक्षपरपक्ष सम्मतार्थानङ्गीकारेण निन्हवत्वं कुपाक्षिकत्वं च स्वस्मिन्नेव पर्यवस्यतः, आगमोक्तार्थापलापस्यैव तहीजत्वात् , तथा च भवत्पयुक्तानेकास्मदीय विरुद्धशंसनाधारो गुरुतत्त्वप्रदीपकारोऽपि तत्त्ववृत्त्या गुरुत(याप्रदीपक एव)वप्रदीपनक एव, यतस्तद्ग्रथितग्रन्थे एव तथात्वं प्ररूपित, तत्सम्मत्या स्वमत्या भवता प्रशंसितं, अहो !! “अन्धोऽन्धमनुकर्षति" इति न्यायः, यथा वा कूटकापणपण्यो बाणिजकः कूटकार्षापणव्यवहारिणामिव परीक्षाकारिणां कक्षीकृत्य तद्व्यवहर्जुमुपक्रमते परीक्षकपुरन्दराणां पुरतः, तथा त्वमपीति, तेन स्वकृतगुरुतत्त्वप्रदीपग्रन्थे "स्वावधि तच क्षेत्रेऽत्रा ग्रतोऽप्येभ्यो भविष्यति । स्तोकेष्वप्येषु चारित्रं, बजदुष्पसहादिवत् ।१५। व्याख्या-तच्चारित्रं 'स्वावधि निजापधि
१ एतत् निन्हवशिरोमणिधर्मसागरकृतेर्यापथिकीषट्त्रिंशिकायां १८ पत्रे “पश्चादीर्वाप्रतिक्रान्तिप्रतिज्ञायतां कुपाक्षिकाणां मते" तथा ३० पत्रे "पश्चादीयोऽभ्युपगन्धारो बल्यतोऽपि तुच्छाः, भावतोऽपि ज्ञानविकलाः" इत्यादिना पश्चादीप्रितिकान्तिप्रतिज्ञाया: मूलभूताः श्रीजिनदासमहत्तराचार्यश्रीहरिभद्रसूरिश्रीमभयदेवसूरिश्रीयशोदेवसूरिश्रीदेवगुप्तसूरिश्रीयशोदेवोपाध्यायश्रीहेमचन्द्रसूरिश्रीदेवेन्द्रसरिधीकुलमण्डनसूरिश्रीमानविजयोपाध्यायश्रीयशोचिजयोपाध्याय-प्रभृतयोऽपि कुपाक्षिका: ज्ञानविकलाति व्यापयन् योऽदीर्घरष्टिमूढो न
स्मादृशाने लिखेत्तत्र किमाश्चय , यतस्तरेवोपर्युक्ताचार्यायः "पच्छा इरिवावहियाए पडिकमई" इत्यादिना सामायिकदण्डकोचारात्पश्चादीर्या प्रतिपादिता, तानेवाक्षरा न्दर्शयतामस्माकं बज्जल्पन तबस्तुतस्तेषामेव जल्पनं, अथवाइसमथैमुसे गालिरऽसज्जल्पनमेव भवति तत्र किमार्थम ।
For Private And Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58