Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Arachana Kendra Acharya Shri Kalasagas Gyamandir प्रत्युपेक्षणपूर्वकं सामायिकमिति स्फुटाक्षरस्ते कथमलिखिष्यन् ?, लिखितश्चैतत्तेन सामायिके तर्कसहकारिणा प्रत्यक्षममाणेनैव समर्थिता विधिमुखनिषेधमुखाभ्यां तत् ईमितिक्रमणपूर्वकता न इति गाथार्थः ।२३। ननु तावदास्तामन्ये पूर्वाचार्याः, ये त्वस्माकमुपकारकारकाः गुरवस्तः पूर्वमेवेसामायिकदण्डकादुपदिष्टा भविष्यति, ततः परम्परयाऽस्माभिरपीत्यमेवोपदिश्यते इति पराभिमायमपाकुर्वनाह देविंदायरिएहिं, अन्नेहिं वि तुम्ह पुव्वसूरिहिं । सामाइअपाढाओ, पच्छा इरिया सयं लिहिया ।२४। व्याख्या-श्रीदेवेन्द्राचार्यैरन्यैरपि कुलमण्डनमरिप्रमुखै'युष्माकं पूर्वसूरिभिः' युष्मत्पूर्वजगणेशः 'स्वय'मात्मना 'सामायिकपाठात' सामायिकदण्डकोच्चारात 'पश्चात्तदनन्तर मीर्या' ईपिथिकी 'लिखिता' लिपिसात्कृतेति गाथार्थः, भावार्थस्तु-श्रीदेवेन्द्राचार्यरपि श्रावकदिनकृत्यप्रकरणे "तओ विशालवेलाए, अस्थमंते दिवायरे। पुत्रुत्तेण विहाणेण. पुणो वंदे जिणुत्तमे।२२८तओ पोसहसालं तु, गंतूर्ण तु पमज्जए । ठावित्ता तत्थ सूरिं तु. तओ सामाइभं करे ।२२९। काऊण य सामाइय, इरि पडिकमिय गमणमालोए । वंदितु मूरिमाई, सज्झायावस्सयं कुणइ ।२३०॥" एवं तिसभिर्गाथाभिः सामायिकविधि प्रतिपादयद्भिर्विद्भिरविरुद्धमेवेर्यायाः सामायिकदण्डकात्पवादेव पतिक्रमणं यथा| सूत्रमसत्रि, यथाश्रद्धानमेव शुद्धानां प्ररूपणात, तथा चैतद्गाथात्रयस्य वृत्तौ "साम्पतमष्टादर्श सत्कारबारमाह-'तभी वि०' ततो पैकालिकानन्तरं-विकालवेलायामन्तर्मुहूर्तरूपायां, तामेव व्यनक्ति अस्तमितेदिवाकरे' अर्द्धविम्बादर्वागित्यर्थः, पूर्वोक्तेन विधानेन पूजां कृत्वेति शेषः, पुनर्वन्दते जिनोत्तमान्मसिद्धचैत्यवन्दनविधिनेति ।२२८। अथैकोनविंशतिवन्दनकोपलक्षितमावश्यकद्वारमाह-"तओ पो०' ततस्तृतीयपूजानन्तरं श्रावकः पौषधशालायां गत्वा यतनया प्रमाष्टि, ततो नमस्कारपूर्वकं, व्यवहित'तु'शब्दस्यैवार्थत्वात् , स्थापयित्वैव तत्र 'सुर्ति' स्थापनाचार्य ततो विधिना सामायिकं करोति ।२२९॥ अथ यत्र साधवोऽपि सन्ति श्रावकेण गृहे सामायिकं कृतं ततः सोऽसौ साधु For Private And Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58