Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra ईर्यापथिकी पत्रिशिका ॥ १६ ॥ (www.kobatirth.org समीपे गत्वा किं करोति ? इति आह 'काऊण०' साधुसाक्षिकं पुनः सामायिकं कृत्वा ईय प्रतिक्रम्यागमनमालोचयेत्, तत आचार्यादीन् वन्दित्वा स्वाध्यायं काले चावश्यकं करोति | २३०|" इति व्याख्यानेन वृत्तिक्रताऽपि सामायिकदण्डकपाठादन्वेवेर्यापथिकी समर्थिता, अन्यदप्यस्मदाशावल्लिपल्लवने तैः प्रयतितं (यत्) ईय विनाऽपि तैः पौषधशालाममार्जनमुपदिष्टं, तथा चेर्यामन्तरेणापि प्रमार्जन क्रियायाः शुद्धिरन्वेष्या, महानिशीथवाक्यस्यापि विशेषविषयत्वमायातं, प्रमार्जनस्याविशिष्टक्रियात्वात्, तथा स्थापनाचार्यस्य नमस्कारपूर्वक स्थापनमिति निर्णीतं तैः तथा च ये नमस्कारोच्चारमन्तरेणापि स्थापनामक्षादिरूपां स्थापयन्ति क्रियाऽवसरे तदपि निरस्तमेव द्रष्टव्यं, बहुवाच्यं चात्रोपेक्ष्य प्रकृतं प्रस्तूयते, तथा कुलमण्डनाचार्या अपि विचारामृतसङ्ग्रहग्रन्थे आवलि (स्तेनि) कमुद्दिश्य "नवमत्रतचूर्णो हि सामायिको चारः ईर्यापथिकीप्रतिक्रमणं गुरुचैत्यवन्दनं चोक्तानि सन्ति एतावता विधावश्यकविधैः समग्रस्याभिधानं तत्स्यादेव " इति वाक्यलेशेन विचारे प्रतिक्रमणाधिकारे गृहीत चूर्णिकाराभिप्रायाः सामायिकदण्डको चारात्पश्चादेवेर्यापथप्रतिक्रमणं व्युत्पादितवन्तः एवञ्च 'टिइ (द्वार)मन्विष्यतो द्वारमतिलम्भ:' इति न्यायाच्चत्पूर्वजेरिति वाक्यप्रतिपादनद्वारा आवश्यकचूर्णावपि ईर्यापथिकाशब्देन गमनव्यावृत्तिरूपोऽर्थो भवत्परिकल्पितो मूलतः समुन्मूलित एव इतरथा भवानिव सोऽपि तथैव प्रत्यपादयिष्यत् ईर्यापथिक्या एव प्रतिक्रमणावश्यकान्तर्गतत्वं, न गमननिवृत्तेरिति बीजमन्वेष्यं, इति भवत्पूर्वजगुरूणामपि ईर्यामतिक्रमणं सामायिकदण्डकपाठात्पश्चादेवानुमतं नैव प्रागिति सम्भावयामः, अपरं भवत्पूर्वजेन गुरुणा सर्वत्रेर्यापथिकीप्रतिक्रमणपुरस्सरत्वश्रद्धाना ग्रहगुरुणाऽपि रत्नशेखरसूरिगुरुणा श्रावकप्रतिक्रमणवृत्तावर्थ " Acharya Shri Kailassagarsuri Gyanmandir , For Private And Personal Use Only " एकमेव स्वमाभिनिवेशं परित्यज्य जिनाज्ञाऽविरुद्ध प्ररूपणाप्ररूपकरुपाध्याय श्रीमन्मानविजयः स्वविरचिते न्यायाचार्य श्रीमयशोविजयोपाध्यायश्च संशोधिते धर्मसङ्ग्रहे आवश्यकचूर्णवृत्तिकारः दिशचीनबहुश्रुताभिप्रायानुकूल एवं एवं विधिः सामादिकस्य प्रतिपादितः। एवमेव श्रीमन्मान देवसूरिभिहरिभद्रीय आवकधर्मविधिप्रकरणवृत्तौ च । खरतर जय सोमीया ॥ १६ ॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58