Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
ईर्याथीकी पत्रिंशिका
॥ १९ ॥
(www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उताशुद्धचेतस एव सामायिकं शुद्धयति अथवा शुद्धचेतसः सामायिकमेव न शुद्धयति (अथ च यद्वा सामायिककश्चित्तस्याशुद्धिरेव न सम्भवति (तत्र) तत्सामायिककृत्यो यतस्येर्यामतिचिक्रमिपोजिचैव वा जडायते रोगाद्युत्पत्तिर्वा धनादिनाशो वा जनोपहसतिर्वा परलोकानाराधनं वा अग्रतः क्रियास्थ गितिर्वा इत्याद्यन्यतमेन हेतुना (ध०सा० ई० प० पत्र २६) " अस्माभिरावश्यक विवरणे ईर्यासामायिके प्रागू न्यषेधि' नोक्तञ्च तैस्तस्मात्परस्परं विरोधो दुर्निरोधः, एककर्तुर्वाक्यद्वयस्य विरुद्धता निरुद्धस्यासम्भवा द्विमृश्यमेतदिति चेन्न, दशवेकालिकट्टत्तौ तथा सद्भावेऽपि सङ्घाचारकारेण "ईर्याप्रतिक्रमणतः किल धर्मकृत्यं” इति वदता तत्रैवैवं स्फुटं वाच्यं भवेत्, यदुत 'अस्माभि- "वृद्धाः पुनरेवमाहु-उत्कृष्टा चैत्यवन्दना ईर्यापथिकीमतिक्रमणपुरस्सरैव कार्या, अन्यथाऽपि जघन्या मध्यमा" इति यद्वाक्यमुक्तं तलघुमध्यम चैत्यवन्दनयोः क्रियमाणयोरर्या न शुद्धयति ईर्यायां वा प्रतिक्रान्तायां से चैत्यवन्दने न शुद्धयतः अशुद्धचेतसैव वा ते विधेये उत लघुमध्यम चैत्यवन्दनकर्त्रीचित्तस्या शुद्धिर्न भवेत् अथवा तत्रेर्याप्रतिचिक्रमिषोरेडमुकत्वं स्यात् विवशता वा स्यात् एवं वातप्रकोपदेव्याकोपविषधरस्फटाटोपजिनाझालोपदुर्दोषारोपादिहेतुनेति' अत्राप्युत्तरमन्वेष्यमिति वदतामस्माकमपि वक्त्रं न वक्रीभवेत् भवदुत्तरेणैव वयमपि दत्तोत्तराः, यतश्वोभयोस्समो दोषः परिहारोऽपि स (तत्समः, “नैकः पर्यनुयोक्तव्य-स्तादृगर्थ विचारणे” इति न्यायमुद्राऽपि मनसि धारणीया, तथा च युष्माभिरत्रोत्तरे दत्ते दत्ते वाऽस्माकमिष्टापत्तिः सुजातैव, ननु भवतु तावत्सामायिकोचारे ईययाः पथाचं समयोक्त्या युक्त्या च परं मत्याख्येयद्विविधत्रिविधप्रत्याख्यानस्य शुद्धयै करणशुद्धिर्विधेया, करणत्रयस्येय विना कथं शुद्धिर्भवित्रीति चेन्न, पोतिक्रया कायप्रतिलेखनेन तनुश्शुद्धिः, " निसीहियाए" इति पदेनान्यसावयकृत्यनिषेधान्मनः शुद्धिः, पोतिकामतिलेखनायां शुद्धित्रयस्यापि सत्त्वाद्वचनशुद्धित्वमपि तदवस्थमेव, १ "शुद्धचेतसा वा तेन विधेये तयोः क्रियमाणयोवोऽशुद्धतेव न स्यात् प्रतिक्रान्तायामपि तस्यां तत्र चेतःशुद्धिर्न भवेद, अथवा " इति प्रत्यन्तरे ।
"
For Private And Personal Use Only
खरतर जयसोमीया
॥ १९ ॥

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58