Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsur Gya mandir
खरतर जय| सोमीया
ईर्यापथिकी
प्रक्षालनाय वानेयसरसि गच्छन् क्षारद्रव्यविशेष विस्मृतिविषयीकरोति, एतदपि चक्षुषी निमिल्य परिभावनीय, यदि च प्राचां भवद्गुषट्त्रिंशिका ।
रूणामीर्यापूर्वकमेव सामायिक ग्राह्यमित्याग्रहोऽभविष्यत्तदा विचारामृतसङ्ग्रहादिग्रन्थेषु विचारान्तराणीवेर्या विचारोऽपि तैलिपिसात्कृतोऽ
भविष्यत् , तदानीमप्यस्मद्गुरूणां स्कन्धास्फालनपूर्वकं सामायिकदण्डकात्पश्चादेवेर्यापरूपकाणां जागरूकत्वादिति गाथार्थः । २५। ननु ॥ १७॥ | देवेन्द्राचार्याणामभिपायोऽपि देवेन्द्राचार्यशिष्यधर्मकीर्तिकृतसडाचारभाष्यवृत्तिवाक्यात्तथैवानुमास्यते, शिष्याभिप्रायस्य गुर्वभिप्रायानुगतत्वा
दिति पूर्वपक्षिणो विकल्पजाळमुन्मूलयमाहणय पञ्चख्खपमाणो-वलद्धमत्थं निसेहए नूणं । अणुमाणं ण य सीसा-ऽभिप्पाओ बोहगो वि तस्स ।२६।
व्याख्या-'नच निषेधे 'अनुमान'मित्यनुमानप्रमाणं 'प्रत्यक्षप्रमाणोपलब्ध' यत् प्रत्यक्षप्रमाणेनोपलब्धं तादृर्श'अर्थ'वस्तुं निषेधयति 'नून मिति निश्चयेन, न निषेधयत्येव, 'च'पुनः शिष्याभिप्रायो'धर्मकी_भिसन्धिः 'तस्य गुरोर्देवेन्द्रसरेरभिमायस्य बोधकोऽपि न भवतीति गाथाऽक्षरार्थः, अत्रेदमैदम्पर्य-"काऊण य सामाइ, इरि पडिक्कमिय गमणमालोए" इति वाक्येन देवेन्द्राचार्यैः साक्षादर्या पश्चादेवोपम.मणं कृत्वा पचान्मलोत्सर्जनप्राय सायद्ययोगपरिवर्जन कुर्वीत !, ततो मलवप्रथमं सावधयोग परित्यज्य पञ्चाच्छौचवदीर्यापथिकी शुद्धियुक्ता । अथवा "तुध्यतु दुर्जन" इति न्यायमनुसृत्यानिष्टमपि सामायिकोचारामागीर्या प्रतिक्रमणं वायुक्त्या यदि क्षणं मन्यते तदा गणधरैः सामायिकसूत्रपाठेऽपि "तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाण बोसिरामि' इति पूर्वमुक्त्वा पश्चात् "करेमि भंते ! सामाइय सावज्ज जोग पचख्खामि जाव नियम पञ्जुवासामि दुविह तिविहेण मणेणं वायाए कारण न करेमि न कारवेमि" इत्थं कथं न भणितं ?, यतो वाद्यभिप्रायेणातीतकालीनसावधयोगात्प्रतिक्रम्य पश्चादेव वासमानिकसावद्ययोगपरिवर्जनं यावनियम कर्तव्यं, तत्तु अनेनैवोपर्युक्तप्रकारेण सार्थकं भवेन्नान्यथा, तथा आवश्यकत्रर्णिवृत्त्यादौ च “सामाइ नाम सावज्जजोगपश्चिज्जण निरबज्जजोगपडिसेवण च" इत्यत्रापि वाद्यभिप्रायेण "सामाइ नाम निरवज्जजोगपडिसेवर्ण सावज्जजोगपरिवजणं च' इत्थं भणितन्यमासीत्, ईप्रितिक्रमणस्य निरवश्योगप्रतिसेवनात्मकस्वारसामायिकोचारस्य साचद्ययोगपरिवर्जनात्मकत्वाच, इत्येतत्सर्वमनाकुलचित्तेन मुष्ठ परिभावनीयम् ।
॥१७॥
For Private And Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58