Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kasagarsur Gyli mandir द्भवता अनुमता न तु तैलिखितेति पूर्वमपि सामायिकात्सा विस्मृता पवादपि विस्मृता सर्वेषामपि गीतार्थानामिति, तथा च यदि सा सामायिकस्य कारणतया तेषां विदिताऽभविष्यत्तदा तत्पूर्व सा तेविस्मारिता नाभविष्यत्, न हि घटादिकार्योत्पत्तिवाचकः कुम्भकारादिरादौ मृत्पिण्डमेव विस्मारयति, तदुत्पत्तेस्तदधीनत्वात् , विस्मारिता च तैस्तवाभिप्रायेण सा, तथा सामायिकदण्डकात्पाश्चात्याऽपि स्वाध्यायादिकारणभूताऽपि महानिशीथोक्तेर्यापथिकी तवाभिप्रायेण तैर्विस्मारिता, पाठसिद्धायास्तस्यास्त्वयाऽर्थान्तरकरणादिति केसरिकिशोरवदनविवरान्तरगतदंष्ट्राङ्कुरापकर्षणमिव महानर्थनिवन्धनमेतदर्थसमर्थनं, अस्मदभिप्रायेण तु न काऽपि क्षतिः, सामायिकात्पूर्व तु सामायिक प्रति कारणखाभावादेव तस्या अनिबद्धत्वं स्वाध्यायादिकृत्यानां तदपेक्ष्यत्वात्पूर्वमीर्यायाः साक्षादेव निवद्धसमिति सर्वमपि साधीयः, इत्यनेन सङ्कल्पमात्रकल्पितकामधेनुरिवाविद्यमानाऽपि कल्पनामात्रगोचरीकृता सेर्यापथिकी शुद्धिपयसा गात्रपयापात्रीं साधु पूरयिष्यति इत्यपि विचार्य इति गाथार्थः।२२। ननु सर्वगपछेषु श्रादैः सामायिके पूर्वमेव साम्पतमीर्या प्रतिक्रम्यते परम्परया, तेन तेषां पूर्वाचार्याणामपि सामायिकाधिकारे तयापूर्वकखवाचकत्वमस्माभिरनुमास्यत इत्याशयमपाकुर्वनाह मुहपोत्ती पडिलेहण-पुव्वं सामाइअं भणंताणं । ताणं कमऽणुमिज्जइ, कहणिज सहचरिएणं ।२३। व्याख्या-'सट्टचरिएणं ति श्राद्धानां-तद्गच्छीयोपासकानां, चरित-अनुष्ठानं श्राद्धचरितं, तेन श्राद्धचरितेन साधनभतेन 'ताणति Tea तेषां, प्रस्तावात्तपूर्वजानामाचार्याणां 'कथनियं' प्ररूपणां 'कथ'मिति केन प्रकारेण 'अनुमीयते' अनुमानविषयी क्रियते ?, युष्माभिरित्यनुक्तोऽपि कर्त्ता क्रियाया आक्षिप्यते, कथम्भूतानां तेषां ? मुखपोतिकापतिलेखनपूर्व सामायिक भणतां'कथयतामिति गाथार्थः, स्वरूपार्थस्त्वयं-श्रीमदुकेशगच्छीयश्रीमत्ककुदाचार्यसन्तानीयश्रीयशोदेवोपाध्यायैर्नवपदविवरणे (२४३ पत्रे) सामायिकस्य विधि प्ररूपय भिरिति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58