Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jan Aathana Kendra
www.kobatirtm.org
Acharya Shri Kasagarsuri Gyanmandir
रूपार्था, पञ्चम्या द्वादशाव-वन्दनरूपकार्य एतस्या एवेर्यायाः समुचितत्वात , तथा "एगतमबक्कमित्ता. अचित्तं पडिलेहिय । जय परिहने जा, परिदृप्प पडिकमे । (दश०५-१-८६ च्या०) अचित्तं नाम जं सत्थोवहयं अचित्तं तं च आगमणथंडिलादी, पडिलेहणाए गहणेण पमजणा वि गहीया, चलखुणा पडिलेहणा रयहरणादिणा पमज्जणा, जयं णाम अतुरि, अप्पख्खोडेतो विहिणा तिणि पुंजे काऊण 'वोसिरामिति उच्चारेत्ता परिवेज्जा, परिदृयेऊण उवस्सयमागंतूण इरियावहियाए पडिक मेज्जा" इति दशवकालिकचूर्णी (१८६ पत्रे), तथा "जइ दो वचंता ता तिन्ह परिमाणेण गिण्डिजइ. अह बहये ताहे अपरिमिअं गिहिज्जा, चित्तण आगो बाहि पडिले हित्ता पमज्जित्ता दंडयं ठाबित्ता इरियावहियाए पडिक्कमित्ता आलोएत्ता दाएत्ता पुणो वि आपुच्छति" इति श्रोहारिभद्रीयपञ्च वस्तुकवृत्तौ (६५पत्रे) तथा “इरियावहिया हत्थं-तरेवि मंगलनिवेयणा समय' इति व्यवहारभाष्य (७ उ०३५७) गाथाब्याख्यायां श्रीमलयगिरयः “आगत्य हस्ताभ्यन्तरेऽप्यर्यापथिक्याः प्रतिक्रान्तव्यं, मुखपोतिका प्रतिलेखनानन्तरं वन्दनकं दातव्यं, ततः 'शुद्धः काल' इति मङ्गलनिवेदनं कर्तव्य"मिति (६३ पत्रे), तथैवैताच्यगाथैकदेशव्याख्यायां व्यवहारचूर्णावपि "इरियावहियाए हत्थं तरे वि पटिकमिय" एवं बहुषु स्थानेषु पञ्चमीविभक्तावप्यस्मदभीष्टार्थैर्यापथिका समवसेया, गीतार्थसम्मतत्वात् , तथा च (धर्मसागरीयेर्यापथिका २२ पत्रे) “द्वितीयान्तप्रयोगेणाप्युक्तार्यानपाये" इत्यपि पूर्वपक्षिवाक्यमपास्तं द्रष्टव्यं, तुल्ययोगक्षेमत्वात् , ननु पञ्चाशकविवरणे "पश्चादी-पथिकायाः" इति पञ्चम्यन्तरदे गमनार्थ विना प्रतिकायतीति पदेन सह विरोधभावमासादयत्तपर्थमनुमापयतीति चेन, अभिमाचाररिज्ञानात , हि ई-पत्रिकायाः सहानिशीथोक्तायाः 'प्रतिक्रमण' निवर्तनमित्येवम्भूतो विपरीतार्थतार्थनिरूपणात्मकोऽभिनायो अर्थान्तरमनुभाषपति, पूर्थिवाघेऽर्थान्तरकरणस्य न्याय्यत्वात् , न च पूर्थि कोऽपि वाधस्तथाहि-"ईरणमीर्या-गमनं, तयुक्तः पन्था ईपिथस्तत्र भवा ऐ(ई)पिथिकी विराधना-जन्तु
For Private And Personal use only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58