Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kaligans Gymandir
सुअख्खंघमऽहिज्झिताणं पुणो ईरियाव हिय अहिएजा" इत्यादिवाक्येन सह सर्व कृत्येष्वीर्यापूर्वकखप्रतिपादकसूत्रं भवदभिप्रायेण विरुद्धतामामोति, अयं भावः-यदि ईर्याप्रतिक्रमणमन्तरेण सर्वमपि करणीयमकरणीय भत्तदोपधानप्रत्याख्यानस्वाध्यायकृत्यं नमस्कारपठनविधावधीतमविधिपूर्वकन्वेनागृत्रणीयमेव भवेत् , नमस्कारोपधान विधानादन्येवेर्यापथिकीपाठाध्ययनस्य प्ररूपितखात् , अनधीतायां तस्यां नमस्कारोपधान बहने करारं सर्वकृत्येषु तत्पूर्वकता भवेत् ?, सति धर्मिणि धर्मचिन्तायाः समुचितत्वात , महापुरुषप्ररूपितग्रन्थेषु पूर्वापरविरोधाभाव एव "अप्पर खरमसंदिद्धं, सारवं विस्सतो मुझे । अत्योभमऽणबज्ज च, सुत्तं सुत्तविउ विऊ ।।" इति वाक्यात् , यदिवा "अपडिकताए ईरियावहियाए" इति वाक्यं भवदुक्या विशेष-प्रतिव्यक्तिविषयं भवेत्तदाऽनेन सूत्रेण सह विरुद्धता भवेत् , अस्माभिस्तु व्यक्तिविशेषविषयित्वेन तदाक्यस्याङ्गीकारान्न विरोधगन्धोऽपि समुपलब्धः, तथा चैतस्मिन्साधारणे सूत्रे विद्यमानेऽपि यत्र विशेपे विधिमूत्रे पूर्वमीर्योक्ता तत्रैव सा पूर्व प्रतिक्रमणीया. यत्र तु तस्याः पश्चात्पतिक्रमणमाविष्कृतं तत्र पश्चादेव प्रतिक्रमणीया, न चेदमीयसाधारणसूत्रेण पश्चात्प्रतिपादिताऽपि ईति निवार्थति भावः ।१७। अथावश्यकबृहद्वृत्त्यादिबोधित 'पच्छा ईरियावहियाए पडिकमइ” इति वाक्यस्यार्थान्तरकरणेन श्रीमहानिशीथवाक्येन सह विरोधो निवार्य इति पूर्वपक्षीयवासनामपास्तुमाह
अहवा गमणनिवित्ती, रूवो अत्थो य अभिनिवेसकओ। बालाणं चिय चित्तं, रंजइ इरियापडिक्कमणे ।१८। ___व्याख्या-'अथवे ति पक्षान्तरे, “पच्छा इरियावहियाए पडिक्कमई" इति वाक्येऽधिकरणे गमननिवृत्तिरूपो अभिनिवेशकृत, 'अभिनिवेशेन' कदाग्रहेण कृतोऽभिनिवेशकृतोऽर्थों 'बालानामेवा'ल्पमेधसामेव चित्तं रञ्जयति, न विवेचकानां प्रतिभाभास्वत्मभाऽपहस्तितदंविदग्धमुग्धपेचकानामित्यक्षरार्थः, स्वरूपार्थ वाय-यदावश्यकवृत्त्यादी "पच्छा ईरियाव हियाए परिकमइ” इति वाक्यं तत् "जइ चेइयाई अस्थि
For Private And Personal use only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58