Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kasagarsur Gyli mandir
मणिपातदण्डकमात्रमपि चैत्यवन्दना सम्भाव्यते, यतो वन्दते नमस्यतीति पदद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितं जीवाभिगमवृत्तिकृता| बिरतिमतामेव प्रसिद्धचैत्यवन्दनाविधिर्भवति, अन्येषां तथा अभ्युपगमपुरस्सरकायोत्सर्गासिद्धः" इति. एतावताऽविरतानां कायोत्सर्गासिद्धौ 'व्यापकं व्यावर्तमानं स्वव्याप्यमप्यादाय निवर्तत' इति न्यायात्कायोत्सर्गनिवृत्तिरीर्यापथिकीमपि निवर्त्तयति. ईर्यापथिकायाः व्याप्यत्वं, कायोत्सर्गस्याधिकत्तित्वाद्व्यापकत्वं, ईयाँ विनाऽपि पडावश्यकादौ पञ्चमाध्ययनरूपकायोत्सर्गश्रुतेः, र्यापथिकी तु कायोत्सर्गाव्यभिचारिणीति, तथा च तेषां चैत्यवन्दना विनाऽपि ईयाँ शुद्धति भावः इति गाथार्थः।१४। न केवलमविरतानामेवेाँ विना शुद्धत्वं
चैत्यवन्दनायाः प्रत्युत यतीनामपि चैत्यवन्दनाया ईर्यापतिक्रमणमन्तरेणापि शुद्धत्वं समर्थयबाहजिणगिहगयस्स जिणवं-दयस्स साहस्स अणुवविठस्स । नियठाणगयस्स कहं ?, गमणागमणाण पडिक्कमणं।१५।
व्याख्या-पाक्षिकादिषु 'जिनगृहगतस्य जिनगृहे गतो यः स जिनगृहगतस्तस्य जिनगृहगतस्य 'जिनबन्दकस्य' जिनान् स्थापनाईतः वन्दते इति जिनवन्दकस्तस्य, तथा भूतस्य साधो'रनगारस्य 'अनुपविष्टस्य' स्नानादिदर्शनार्थ जिनगृहे अनिषेदुषस्तदानीं स्नानादेरसद्भावत्वादिहेतुना विश्राममकतवतरसतो 'निजस्थानगतस्य'स्वोपाश्रयमागतस्य गमनागमनयोः प्रतिक्रमण कथमुक्तं ? इति योज्य, तथा चागमः श्रीमद्व्यवहारभाष्यवृत्तिपीठिकायां (४० पत्रे) "एमेवे"ति (११४ भा०) गाथाव्याख्यायां "पाक्षिकादिषु जिनभवनादौ चैत्यबन्दको गत्वा यदा स्नानादिदर्शननिमित्तमैर्यापथिकी प्रतिक्रम्य विश्राम्यति तदा केवलं गमनमेव प्रतिक्रमणीयं, ततः स्वीपाश्रये प्रत्यागतावागमनं. विश्रामणाभावे गमनागमनं प्रतिक्रमणीयमिति" तथा च यदि साधुना चैत्यवन्दनात्पूर्वमेवेर्या प्रतिक्रान्ता भवेत्तदा तव गमनमायालोचितं भवेदेव, गमनाद्यालोचनस्येर्यायाः सहचरितत्वात् , तथा च स्वोपाश्रये समायातेनानेनागमनमेवालोचनीयं स्यात्र गमना
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58