Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra ईर्यापथिकी पत्रिंशिका ॥९॥ (www.kobatirth.org जनकत्वेन व्याकरणस्याप्यन्यथासिद्धत्वमेव, घटोत्पत्तौ रासभादेखि, तथाऽत्रापि महानिशीथवाक्यस्य सर्वकृत्यविषयत्वेन सामान्यत्वं, आवश्यकवृक्ष्यांदिग्रन्थवाच्यसामायिकविधैः सर्वकृत्येषु केवलसामायिकमात्रकृत्यविषयत्वाद्विशेषत्वमित्यादि तथैव विवेचकैरङ्गीकारकैरङ्गीकार्यमिति गाथार्थः ॥ १३॥ अथ पूर्वपक्षप्रतिपादनपुरस्सरं तदेव सामान्यविशेषरूपत्वं तयोः सोपनयं समर्थयन्नाह - Acharya Shri Kailassagarsuri Gyanmandir आह परो कहमेयं, भण्णइ जइ सुत्तपयमसामन्नं । ता देवनखराणं, चियवंदणयं कहं सुद्धं ? | १४ | व्याख्या- 'परः' पूर्वपक्षी 'आहे 'ति वदति 'एतत्' सामान्यविशेषविषयव्यवस्थारूपं वाक्यं कथं' इति केन प्रकारेण भवेदिति योज्यं, महान सर्वत्रापि चित्तशुद्धयादिफलजनकत्वेन चैत्यवन्दनादिधर्मकृत्येषु प्रतिव्यक्तिप्रमाणिकार्यं नतु प्रतिव्यक्तिविशिष्एँ त्रान्तरे विशिष्टत्वसिद्धावस्य सूत्रस्य सामान्यत्वं भवेत् साध्यमानविशिष्टत्वस्य निराकरिष्यादिति पूर्वपक्षादेशति भण्यते व्यक्ततया प्रतिपाद्यते प्रतिवचनमित्युपस्कारः, यदि सूत्रपदं' महानिशीथसूत्रवचनं 'असामान्यं सामान्यं न भवेत्, अथवा पर्युदासवृत्या व्याख्याने सामान्यसदृशम सामान्यं विशेषरूपं चैत्यवन्दनादिविशेषविषयं भवेत्, 'ता' इति तर्हि चैत्यवन्दनमात्रेऽपि तत्सृत्रनात्रमेरितायां पूर्वमेवेर्यापथिक्यां प्राप्तायां 'देवनरवराणां' देवाथ नराश्व ये ते देवनराः, तेषु ये वराः प्रधानास्ते देवनरवरास्तेषां चैत्यवन्दनं 'कथं' केन प्रकारेण शुद्धं भवेत् ?, अयमर्थः शक्रत्रिकाभादीनां देवविशेषाणां द्रव्यार्हत्स्थापनाऽर्द्वद्भावाईदायवस्थासु प्रणिपातदण्डकस्याशृद्धत्वापत्तिः स्यात् तेषु चित्तशुद्धिकारणभूताया ईर्यापथिकायाः प्रतिक्रान्तेः अश्रवणात् राज्ञाञ्च कृणिकादीनामपि प्रणिपातदण्डकस्याप्यशुद्धत्वमेव स्यात् न चैवं दृष्टमिष्टं वा, तेषामपि चैत्यवन्दनायाः शृद्धत्वेन प्रसिद्धत्वात्, अविरतानां प्रणिपातदण्डकोऽपि चैत्यवन्दनं स्यात् तथा च श्रीज्ञातांगविवरणे षोडशाध्ययने (२११ पत्रे) श्रीमद्गुरुचरणाः (श्रीअभयदेवस्ररयो) निजगदुः “किञ्च अविरतानां + " For Private And Personal Use Only " खरतर जयसोमीया ॥९॥

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58