Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kalasagasun Gymandir
खरतर जय सोमीया
ईर्यापयिकी |
(२४३ पत्रे) उकेश(कमला)गच्छीयाः श्रीयशोदेवोपाध्यायाः “आगतश्च त्रिविधेन साधूनमस्कृत्य तत्साक्षिक सामायिक पुनः करोति पत्रिंशिका |
'कुरेमि भंते ! सामाइयं सावज जोगं पच्चख्खामि दुविहं तिविहेणं जाव साहुं पज्जुवासामि' इत्यादिसूत्रमुच्चार्य तत ईर्यापथिकी प्रति॥४॥
क्रामत्यागमनं चालोचयति, तत आचार्यादीन् यथारनाधिकतयाऽभिवन्ध सर्वसाधून उपयुक्तोपविष्टः पठति पुस्तकवाचनादि वा करोति, चैत्यगृहे तु यदि साधवो न सन्ति तदेर्यापथिकाप्रतिक्रमणपूर्वकमागमनालोचनां विधाय चैत्यवन्दनां करोति, ततः पठनादि विधत्ते, साधुसद्भावे तु पूर्व एव विधिः, एवं पौषधशालायामपि, केवलं यथा गृहे आवश्यकं कुर्वाणो गृण्हाति तथैव च गमनविरहितं, न चावश्यक श्राव कस्य न सम्भवतीति वाच्यं 'समणेण सावरण य, अवस्सकायच्वं हवइ जम्हा इत्यादिवचनप्रतिष्ठितत्वादस्य, मुखबखिकाप्रत्युपेक्षणपूर्व च सर्वत्र सामायिकं साध्वादिसमीपे विधिना ग्राह्यमिति, ऋद्धिमाप्तस्तु चैत्यगृहं साधुमूलं वा महद्धवैति. येन लोकस्यास्था जायते, चैत्यानि साधवश्च सत्पुरुषपरिग्रहेण विशेषज्यानि भवन्ति, पूजितपूजकत्वाल्लोकस्य, अतस्तेन गृह एवं सामायिकमादाय नागन्तव्यं, अधिकरणभयेन हस्त्यश्चायनानयनप्रसङ्गात, आयातश्च चैत्यालये विधिना प्रविश्य चैत्यानि च द्रव्यभारस्तवेनाभिष्ट्रय यथासम्भवं साधुसमीपे मुखपोतिकाप्रत्युपेक्षणपूर्व 'करेमि भंते ! सामाइयं सावर्ज जोगं पञ्चख्खामि दुविहं तिविहेणं जाब नियमं पज्जुवासामि इत्याधुचार्य-पथिकी प्रतिक्रमम्य यथारात्रिकतया सर्वसाधूश्वाभिवन्द्य प्रच्छनादि करोति" इति वाक्यैरनृद्धिप्राप्तद्धिप्राप्तयोरुभयोरपि श्राद्धयोश्रतर्ष स्थानेषु सामायिकदण्डकपाटादन्येषेर्यापथिकीप्रतिक्रमणं सश्रवणानां श्रवणगोचरी चक्रुः, तथा नवपदपकरणस्यैव ततोऽपि चिरन्तनस्वोपवित्तौ (४२ पत्रे) त्रिसप्तत्यधिक सहस्रमितवर्षकृतायां ओकेशगच्छीयाः श्रीदेवगुप्तसूरयोऽपि "तथा चागमः- 'सोय सावओ (उवा सओ)दुविहो-इद्विपत्तो अणिविपत्तो य, जो सो इद्विपत्तो सो गओ साहुसमीचे करेइ सामाइय, जो पुण अणिविपत्तो सो घराओ
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58