Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Arachana Kendra Acharya Shri Kalasagas Gyamandir इत्यादि “योसिरामि" इत्यन्तपाठरूपस्य यो दण्ड कोऽव्यवच्छिन्त्रोच्चारतया दण्डककल्पो यः पाठः स सामायिकदण्डकस्तस्य 'पाठात्' उच्चारात् 'ईपिथिका' समयप्रसिद्धक्रियाविशेषरूपा, पूर्व वा पश्चाद्वा, प्रतिक्रमणीयेति योज्य, एषा विपतिपत्तिर्भवतीत्यन्वयार्थः, तत्र पूर्वमिति पदात्पूर्वपक्षपरिग्रहः, पक्षाद्वेति पदात्सिद्धान्तः, पूर्वपक्षपूर्व कत्वात्सिद्धान्तस्येति पूर्व वा पश्चाद्वेति क्रममिर्दशः, इति गाथार्थः ।। तदेवमन्योऽज्यमीर्यापथिकीपतिक्रमणे विप्रतिपत्तिमुपदर्य पूर्वपक्षप्रवृत्तिबीजभूतवस्तुस्वरूपमुपवर्णयितुं शाखाणां नामोचारपूर्वकमीर्यापयिकीपतिक्रमणव्यवस्थां गाथाबयेनाह आवस्सगपंचासग-बरनवपयपयरणाण वित्तीओ । पडिक्कमणस्स य पंचा-सगस्स चुण्णिओ तह पच्छा ।६। पणिवायाणंतरिआ, सामाइअदंडगाउ इह इरिया । उवलद्धा वरगीयस्थ सम्मया सुत्तपडिबद्धा ।७। व्याख्या-'इहे'ति सामायिककरणव्यतिकरे आवश्यकपश्चाशकवरनवपदपकरणानां वृत्तिता, प्रतिक्रमणस्य च पुनः पश्चाशकस्य IRS चूर्णितः सामायिकदण्डकात्पश्चात् 'इर्या'पदैकदेशे पदसमुदायोपचारादीर्यापथिका उपलब्धेति सम्बन्धः, किम्भूतेर्या ?, प्रणिपातानन्तरिता, 'प्रणिपातेन' प्रणिपातदण्डकेन “नमुत्थु ण"मित्यादिस्वरूपेण चैत्यवन्दनेना ऽनन्तरिता'ऽव्यहिता, पुनः किम्भूता ? वरगीतार्थसम्मता, 'वराः' प्रधानास्ते च ते गीतार्थाय वरगीतार्थास्तेषां 'सम्मता'ऽभीष्टा वरगीतार्थसम्मता, गीत' सूर्य 'अर्थ'स्तु तद्व्याख्यानं निर्युक्त्यादि. तद्द्यवन्तो गीतार्थास्तेष्यपि यद्वरत्वं तद्विशिष्टश्रुतधरत्वनिवेदनपरं, अल्पश्रुतैहि-विशिष्टज्ञानविकलः पालवग्रहणमात्रनियुक्तमतिभिर्यथावत्तया व स्तुविधार्यत इति भावः, पुनः किम्भूता ?, सूत्रप्रतिबद्धा, सूत्रत्वेन गणधरकृतत्वात् 'प्रतिबद्धा' रचिता सूत्रपतिबद्धा. आवश्यकसूत्र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58