________________
:७२
हैमलघुप्रक्रियाव्याकरणे ॥ १३ ॥ अदेतः स्यमोर्लक् १।४।४४
अकारान्तादेकारान्ताच्च सेस्तदादेशस्याऽमश्च संबोधने लुक् स्यात् । संबोधनाभिव्यक्तये हेशब्दस्य प्राक्प्रयोगः । हे देव । हे देवौ । हे देवाः । एवं घटपटादयोऽकारान्ताः पुंलिङ्गाः । सर्वादीनां तु विशेषः । सर्व विश्व उभ उभयटू अन्य अन्यतर इतर डतर डतम त्व त्वत् नेम समसिमौ सर्वाथौं । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् । स्वमज्ञातिधनाख्यायाम् । अन्तरम्बहिर्योगोपसंव्यानयोरपुरि । त्यद् तद् यद् अदस् इदम् एतद् एक द्वि युष्मद् अस्मद् भवतु किम् , इत्यसंज्ञायां सर्वादिः। ऐते सर्वादयस्त्रिलिङ्गाः। तत्र पुलिङ्गे रूपाण्युच्यन्ते । सर्वः । सवौ ।
જ કારાંત તથા ઇ કારાંત નામ પછી લગોલગ આવેલા समाधनसूय सि (सू ) अने अम प्रत्यये। न मास। अर्थात् त भन्ने प्रत्ययानो लुकू-५ ४री .
अ
ए टपी गये
२id - सि - स् - हे देव + सु = हे देव - के देव. रात - सि - स - अतिहे + स = हे अति हे ! - लेने
!
मनी
अम् - हे उपकुम्भ + अम् = हे उपकुम्भ ! - पासेना.