________________
१३२
हैमलघुप्रक्रियाव्याकरणे
નપુંસકલિંગવાળા કઈ પણ સ્વરાંત નામને અંત્ય સ્વર હસ્વ થાય છે. . विश्व+पा=विश्वपा-विश्वपम्-विश्वनु पासन ४२ना२.
॥ ११ ॥ अनता लुप् ३।२।६
अकारान्तवर्ज-नपुंसकस्य स्यमार्लुप् स्यात् । वारि २ । वारि औ इति स्थित “औरीः' इतीकारे जाते
અવ્યયભાવ સમાસવાળું જે નામ જ કારાંત નથી તેને લાગેલી સ્યાદિ વિભક્તિઓને લેપ થઈ જાય છે. લોપ થયા છતાં વિભક્તિઓને અર્થ તો કાયમ રહે છે.
ई-वारि+औचारि+ई-वारि-पाए. आबारि+आवारि-पाणी. ए बारि+ए-वारि-पाए अस्-वारि+अस्न्धारि-पाए. इ-वारि+इ-वारि-पाणी. ॥ १२ ॥ अनामस्वरे नोऽन्तः १।४।६४
नाम्यन्तस्य नपुंसकस्याम्वर्जे स्वरादौ स्यादौ नाऽन्तः स्यात् । वारिणी २ । वारीणि २ । वारिणा । वारिणे । वारिणः २ । वारिणाः २ । आमि मुनिवत् । वारीणाम् । वारिणि सम्बोधने