________________
१३४
हैमलघुप्रक्रियाव्याकरणे ॥ १३ ॥ नामिनो लुग्वा १।४।६१
नाम्यन्तस्य नपुंसकस्य स्यमा ग्वा स्यात् । लुकि च स्थानिवद्भावाल्लुप्तप्रत्ययनिमित्त कार्य स्यादिति सिना सह गुणे हे वारे । पक्षे "अनता लुप्" इतिसेलु। लुपिन तन्नित्तमिति गुणाभावे हे वारि । स्वसम्बन्धिविज्ञानात् हे प्रियवारे नर, नात्र विकल्पः । मधु २। मधुनी २। मधूनि २ । मधुना । हे मधेा । हे मधु । दध्यादीनां टादौ विशेशः
જે નપુંસકલિંગી નામને છેડે નામી સ્વરો એટલે રુ છું, उ, ऊ, ऋ, ल, ए, ऐ, ओ, औ सावता य ते नामने લાગેલા પ્રથમાના તથા દ્વિતીયાના એકવચનનું ઉચ્ચારણ વિકલ્પ ४२.
નોંધ :- પ્રથમ અને સંબંધનની વિભક્તિઓ એક સરખી છે તેથી પ્રથમા કહેવાથી તેમાં સંબોધન વિભક્તિ પણ સમજી सेवी.
समाधन - वारि + स् = हे वारे अथवा हे वारि - ले પાણી
मधु, मधु-मध.
मधू+स्-हे मधु !-डे भय ! બીજા પ્રયોગો કરી લેવા.