________________
व्यञ्जनाताः - पु.
प्र. मे. १.-किम्+स्=कः - || तसादि-दा-किम्+दा-कदा-यारे.
हिं किम् + हिं= कहि - ४यारे.
-
किम् +तराम् = किंतराम् शुअली किम् छी तर प्रत्यय છે તે તાત્િતમાં નથી તેથી ર્િ નાન થયેા.
॥ ३९ ॥ वाः शेषे १।४।८२ ।।
१६९
स्वेsस्वे वा शेषे घुटि परेऽनडुच्चतुरोरुता वा स्यात् । चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः २ । चतुर्णाम् ।
સખાધનના ક્રૂ પ્રત્યયને હેાડીને બાકીના જે છુટ્ પ્રત્યયા છે તેનું નામ શેષ ઘુટ્. એવા શેષ ટ્ પ્રત્યયા જ્યારે અનુપુત્ અને વતુર્ શબ્દોને લાગ્યા હાય યાર તે બન્ને શબ્દના ૩ ને અદલે વા થાય છે.
ܢ
चतुर् + आम्=चतुर्+नाम् = चतुर्णाम्यानु:- यार भानु प्र. भे. - अनडुत्+स्=अनड्+वान् = अनडूवान्-ज.
ने 'र्' 6
॥ ४० ॥ अरोः सुपि रः १ । ३ । ५७ रोरन्यस्य रस्य सुपि परे र एव स्यात् । चतुर्षु । प्रियचत्वाः । प्रियचत्वारौ २ |
रु' न हो पशु स्वतंत्र होय ते र