________________
हैमलघुप्रक्रियाव्याकरणे
॥ १३ ॥ टडापसन्कचितः सप्तैते समासान्तास्तद्धिता बहुब्रीहेः स्युः। ते च क्रमेण यथा
सप्तैते समासान्तास्तद्विता बहुव्रीहेः स्युः। ते च क्रमेण यथा
ट, ड, अप् , अस् , अन् कच इत् मा सात ५क्षरे। સમાસના અંતે તદ્ધિતુ બહુવીહિ સમાસ થાય છે તે અનુક્રમે કહીશ. १३ A सक्थ्यक्ष्णः स्वाङ्गे ७३।१२६
स्वाङ्गवाची यः सक्थिशब्दोऽक्षिशब्दश्च तदन्ताद्धहुवीहेष्टः समासान्तो भवति ।
બહુબહિ સમાસને છેડે આવેલા એવા સ્વાંગ વાચક થિ अने अक्षि Av४ने ट (अ) समासin an छ.
दीर्घ सक्थि यस्याः सा=दीर्घ सक्थि+ट-दीर्घ सक्थि-ना साथ खiमा छ तेवी स्त्री. शोभन अक्षि यस्याः सा स्वक्षि+ट= स्वक्ष-स्वक्षी-रेनी in सु४२ छ तवी श्री.
॥ १४ ॥ अवनुवर्णस्य ७४।६८
अपदस्यानयास्तद्धिते परे लुक् स्यात् । टित्प्रत्ययान्तानां स्त्रियां डी:-पङ्कजाक्षी स्त्री।
तद्वितने। प्रत्यय ये 14 तो ५६ सज्ञा बिनाना अ