Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 581
________________ हेमलघुप्रक्रियाव्याकरणे (A) “अतोरिथट्" ७।१।१६१ । पूरणे । बहुतिथः । नने छ? अतु-अन्-प्रत्यय वायो छ । भने सध्या५२ अभी इथ-(पित् इथ) प्रत्यय थाय छे. इयतां पूरणः-इयत इथट्-इयतिथः=4leel 'पामा ५२४. तावतां पूरण -तावन+इथट्-तावतिथः=तरी सध्यान। ५२४. ॥ ११०॥ क्यङ्-मानि-पित्-तद्धिते ३।२।५० एषु विष्वन्दू परतः स्त्री पुंवत्स्यात् । वह्वीनां सङ्ख्यापूरणीबहुतिथी । यावतिथः । यावतिथी । નામ વિશેષ્યને લીધે સ્ત્રીલિંગી થયેલું હોય અને પ્રત્યયવાળું ન હોય તે નામ ઉંઘત થઈ જાય છે. જ્યારે તેને क्या प्रत्यय aman 4 अथवा मानिन् श६ उत्तर ५४मा डेय તે અથવા નિશાનવાળે તદ્ધિતને પ્રત્યય લાગેલો હોય તે. क्या-श्येनी इव आचरति इति - श्येतायते = धामी २९ साय२५ ४२ना२. बझीनां सङ्खयापूरणी बहुतिथी-धरी तिथी જમાં આવે તે પૂરણ કરનાર, (A) "षट्-कति-कतिपयात् थट्” ७१।१६२ । पूरणे। - षष्ठः, कतिथः, कतिपयथः ।। षद् , कति भने कतिपय शहाने यापू२५ सयमा थ-थट् प्रत्यय थाय छ. षण्णां पूरणी-षट्+थट्-षष्ठी छनी ५२४,

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612