Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 580
________________ ५६१ तद्धिते अ० ॥ १०८ ॥ नो मट् ७।१।१५९ । नान्तायाः सङ्ख्यायाः पूरणे मट् स्यात् । पश्चमः । सहयादेस्तु ड:-षोडशः । - જેની આદિમાં સંખ્યાવાચી નામ નથી એવા નકારાંત नामने सयापू२५ अर्थमा म-मट् थाय छे. पश्चानां संख्याना पूरणी-पश्च+मट्-पञ्चमी-पांय सध्यान ५ ४२नारी-पांयमी अथवा पांयम. द्वयधिकानां दशानां पूरण:द्वादशः२मा मे मधिर छ सवा ४सध्यान। ५२४-मारभा. અહી આદિમાં સંખ્યાવાચક શબ્દ છે તેથી મ ન થાય. सख्यादेस्तु डः-षोऽशः सेमी. ॥ १०९ ॥ पित्तिथट् बहु-गण-पूग-सङ्घात् ७१।१६० एभ्यस्तिथट् स्यात् सच पित् । बहु, गण, पूग भने संघ याने सध्या५२६५ मा तिथ (पित्-तिथटू ) प्रत्यय थाय छे. बहूनां पूरणः-बहु+तिथट्बहुतिथः= हुने। ५२४. बहुतिथीनी ५२४. गणस्य पूरणःगण+तिथद्-गणतिथाना पू२४. गणतिथीनी ५२४. अन्य રૂપ જાણું લેવા.

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612