Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 603
________________ ५८४ हैमलघुप्रक्रियाव्याकरणे पटुकल्पः। कुत्सिताल्पाज्ञातादिषु यथार्ह कबादयो वाच्याः । अश्वकः । अनुकम्पायां-पुत्रक एहकि । ડું અધુરૂં એ અર્થ હોય તે નામને નામની પહેલાં बहु प्रत्यय वि४८ थाय छे. इषद् असमाप्तः पटुः -- बहु + पटुःबहुपटुः अथवा पटुकल्प-शीया२ २३. (B) एकादाकिन् चाऽसहाये” ७।३।२७ एकाकी, एककः। અસહાય અર્થવાળા g શબ્દને મારિન્ અને પ્રત્યય थाय छे. एकः एव एक+आकिन्-एकाकि मथ। एकका=मे8िએકલે-કેાઈ સાથે ન હોય તે. ॥ १३०॥ त्यादि-सर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक् ___७३।२९ त्याधन्तात्सर्वाश्चान्त्यस्वरात्पूर्वोऽक स्यात् , कुत्सितादिषु । पचतकि, सर्वके इति । ત્યાદિ અખ્તવાળા ક્રિયાપદને છેલ્લા સ્વરને પૂર્વ અને સર્વાદિ શબ્દોના છેલ્લા સ્વરની પૂર્વે પ્રા નિત્ય અર્થોનાં જ પ્રત્યય થાય છે. कुत्सितम् अल्पम् अज्ञातम् वा पचति-पचत्+अक्-इ-पचतकि =ते ४२।५ राधे छ, २६५ २राधे छ र अज्ञात राधे छ सर्वेसर्व + अाए-सर्वके- निहनीय, मधा म६५, मया मलया.

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612