________________
५८४
हैमलघुप्रक्रियाव्याकरणे पटुकल्पः। कुत्सिताल्पाज्ञातादिषु यथार्ह कबादयो वाच्याः । अश्वकः । अनुकम्पायां-पुत्रक एहकि ।
ડું અધુરૂં એ અર્થ હોય તે નામને નામની પહેલાં बहु प्रत्यय वि४८ थाय छे. इषद् असमाप्तः पटुः -- बहु + पटुःबहुपटुः अथवा पटुकल्प-शीया२ २३. (B) एकादाकिन् चाऽसहाये” ७।३।२७ एकाकी, एककः।
અસહાય અર્થવાળા g શબ્દને મારિન્ અને પ્રત્યય थाय छे. एकः एव एक+आकिन्-एकाकि मथ। एकका=मे8िએકલે-કેાઈ સાથે ન હોય તે. ॥ १३०॥ त्यादि-सर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक्
___७३।२९ त्याधन्तात्सर्वाश्चान्त्यस्वरात्पूर्वोऽक स्यात् , कुत्सितादिषु । पचतकि, सर्वके इति ।
ત્યાદિ અખ્તવાળા ક્રિયાપદને છેલ્લા સ્વરને પૂર્વ અને સર્વાદિ શબ્દોના છેલ્લા સ્વરની પૂર્વે પ્રા નિત્ય અર્થોનાં જ પ્રત્યય થાય છે.
कुत्सितम् अल्पम् अज्ञातम् वा पचति-पचत्+अक्-इ-पचतकि =ते ४२।५ राधे छ, २६५ २राधे छ र अज्ञात राधे छ सर्वेसर्व + अाए-सर्वके- निहनीय, मधा म६५, मया मलया.