________________
तद्धिते अ०
॥ १२९ ॥ अतमवादेरीषदसमाप्ते कल्पप् देश्यप् देशीयर् ७|३|११
५८३
तम्बाद्यन्तवत् त्याद्यन्ताद् नाम्नश्च किञ्चिदूनेऽमी त्रयः स्युः । पचतिकल्पं पचतिदेश्यं पचतिदेशीयम् । पटुकल्पा पटुदेश्या पटुदेशीया ।
तरप् અને तमप् वगेरे प्रत्यये। वगरना त्याद्यन्त प्रियापहथी मने नामथी थोडु अधुर होय सेवा अर्थने सूयववा कल्पप्– कल्प, देश्यप्-देश्य भने देशीयर - देशीय प्रत्यये। बाजे छे.
ईषद् अपरिसमाप्तम् - पचति+कल्प - पचतिकल्पम् ईषद् अपरिसमाप्तम्- पचति+कल्प - पचतिकल्पम् =ते थेाडु मधू३ राधे छेते धावु छे ईषद् अपरिसमाप्तम् - पचति + देश्य = पचतिदेश्यम्-ते थे। धूधे ते शंधवा मेरे छे. ईषद अपरिसमाप्तम् - पचति + देशीय पचतिदेशीयम् =ते थेाडु मधू रांधेछे-ते रांधवा नेवु ४रे छे. ईषद् असमाप्ता - पटु+कल्प पटुकल्पा= थोडी अधुरी होशियार-डोशियार नेवी ईषद असमाप्ता - पटु+देश्य - पटुद्देश्या= थोडी अधुरी होशियार - डेंशियार नेवी. ईषद असमाप्ता - पटु + देशीय पटुदेशीया = थोडी अधुरी होशियारહાશિયાર જેવી.
-
(A) "नाम्नः प्राग्बहुव” ७| ३ | १२ | किचिदूने । बहुपटुः ।
"