________________
५८२
हेमलघुप्रक्रियाव्याकरणे વારિ પ્રયયવાળા ક્રિયાપદને અને નામને પ્રશસ્ત म मां रूपप्-रुप प्रत्यय याय छे. यापहना मा ३पाने ! रूपप् प्रत्यय ये छे.
___ प्रशस्तं पचति-पचति रूपप्-पचतिरूपम्=ते सा३ २i) छ. प्रशस्त पचतः-पचतः+रुपप्-पचतारुपम्=ते। ये सा३ राधे छे. प्रशस्तं पचन्ति-पचन्ति+रुपप्-पचन्तिरुपम्=ते। सा३ राधे छे. (A) ऋदुदित्तर ३।२।६३ तरबादिषु क्वचिद् ह्रस्वपुंवद्भावौ
वा वक्तव्यौ-पचन्तितरां, पचत्तरां, पचन्तीतराम् ।
ऋत-उत्त इत्त मेट ऋ निशान भने उ निशानવાળા પ્રત્યય લાગેલા હોય એવું અને વિશેષ્યને લીધે સ્ત્રીલિંગી नाम समावु, ने ये ऋत्दत् तया उत्इत् प्रत्यय नामने तर, तम, रुप भने कल्पप्रत्ययो । य त पुत् समा તથા તે નામના છેડાને સ્વર દીધું હોય તે વિકલ્પ હૂવ કરે तथा समान विसतिवाणी मेवा श्रीnि बुवा, चेली, गोत्रा, मता, हता शाही उत्त२५४म य तो ५५ ते ऋदुदित् नामने વિક૯પે પૃવત્ સમજવું તથા ઋવિના મને છેડે દીર્ઘ હોય તે હસ્વ પણ વિકલ્પ સમજવું.
ऋदित् नाम पुंवत तथा ७२१. तर-पचन्ति+तरा-पचतग, पचन्तितरा, पचन्तीतरासारी धनारी तम-पचन्ति+तमा-पचतमा, पचन्तितमा, पचन्तीतमा थारे साधनारी.