Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 607
________________ हैमलघुप्रक्रियाव्याकरणे ॥ १३४ ॥ बहूनां प्रश्ने तमश्च वा ७| ३ | ५४ यदादिभ्यश्चतुर्भ्यः बहूनां मध्ये निर्धार्यार्थिभ्यः प्रश्ने डतमो उतरश्च वा स्यात् । यतमो यतरो वा भवतां कठादिस्ततमस्तत। वा यातु । एवं कतमः कतरः । अन्यतमः अन्यतरः । पक्षे या यो वेत्यादि । ५८८ - " , પૂર્વે જણાવેલ રીતે જ ઘણાંની વચ્ચેથી એકનું નિર્ધારણ वु होय अने प्रश्न अर्थ तो होय तो यत् तत् किम् अने अन्य शहाने डतम् अतम ने डतर - अतर प्रत्यये। विम्ये थाय छे. यत्+डतम्-यतमः, यत्+डतरः- यतरः वा, भवतां कठः, तत् +डतम-ततमः, ततरः, वा यातु=तभार लाभांथी ने उठ होय ते लग्यो. અહીં પણ ઉપર જણાવ્યા પ્રમાણે જાતિ, ગુણ અને ક્રિયા તથા નામ દ્વારા નિર્ધારણ સમજી લેવાનુ` છે. किम् + डतम = कतमः किम् + इतर = कतरः अन्य +डतम- अन्यतमः अन्य+डतर=अन्यतरः पक्षमां-यकः, यः, सकः, स वा भवताम् कठः=‘तभाग़भांथी ? ४४ होय ते' इत्यादि पूर्ववत् भागवु: (A) "वैकात् " ७|३|५५ । डतमस्तथा । एकतमः एकक : एका वा भवतां कठादिः ।

Loading...

Page Navigation
1 ... 605 606 607 608 609 610 611 612