Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 609
________________ ५९० हैमलघुप्र किवाव्याकरणे (A) " वर्णाऽव्ययात्स्वरूपे कारः ७/२/१५६ | ककारः । ‘મ' વગેરે વન વાચક શબ્દને તથા અન્યચ ને સ્વરૂપ અર્થમાં હાર પ્રત્યય થાય છે. वर्ण -वा२४-अ+कारः-अकारः = अ व अव्यय - ओम् +कारः = विषयमा प्रयोगभां -આ પ્રયાગમાં ॐकारः=ॐ०४।२ अः -विष्णु-'म' भेटले ‘અ' વિષ્ણુવાચી છે. પણ વણું વાચી કે અવ્યય નથી. તેથી આ નિયમ ન લાગ્યા. (B) "रादेफः " ७|२| १५७ | रेफः । वर्षावाची 'र' शब्हने प्रायः 'एक' प्रत्यय थाय छे गाने आय: येवु सूयन उरवाथी 'कार' प्रत्यय पशु थाय छे. र+एक-रेकः=२४।२. र+कार - रकारः = २४।२. ( C ) " नाम - रूप - भागाद्धेय : " ७।२।१५८ नामधेयम् । नाम, रूप भने भाग शन्होने स्वार्थस्य धेय प्रत्यय थाय छे. नाम एव-नाम + वेय - नामधेयम् = नाम रूपम् एव - रूप+ बेय- रूपधेयम् - ३५. भाग एव भाग + धेय- भागधेयम् = लाभ-अश (D) "देवात्तल् " ७/२/१६२ | देवता । देव शहने स्वार्थ सूतल प्रत्यय विमुल्ये सागे छे. देव एव - देव + तल देवता = हेव अथवा हेवी.

Loading...

Page Navigation
1 ... 607 608 609 610 611 612