Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
५९०
हैमलघुप्र किवाव्याकरणे
(A) " वर्णाऽव्ययात्स्वरूपे कारः ७/२/१५६ | ककारः ।
‘મ' વગેરે વન વાચક શબ્દને તથા અન્યચ ને સ્વરૂપ અર્થમાં હાર પ્રત્યય થાય છે.
वर्ण -वा२४-अ+कारः-अकारः = अ व
अव्यय - ओम् +कारः = विषयमा प्रयोगभां -આ પ્રયાગમાં
ॐकारः=ॐ०४।२ अः -विष्णु-'म' भेटले ‘અ' વિષ્ણુવાચી છે. પણ વણું વાચી કે અવ્યય નથી. તેથી આ નિયમ ન લાગ્યા.
(B) "रादेफः " ७|२| १५७ | रेफः ।
वर्षावाची 'र' शब्हने प्रायः 'एक' प्रत्यय थाय छे गाने आय: येवु सूयन उरवाथी 'कार' प्रत्यय पशु थाय छे.
र+एक-रेकः=२४।२. र+कार - रकारः = २४।२.
( C ) " नाम - रूप - भागाद्धेय : " ७।२।१५८ नामधेयम् ।
नाम, रूप भने भाग शन्होने स्वार्थस्य धेय प्रत्यय थाय छे. नाम एव-नाम + वेय - नामधेयम् = नाम रूपम् एव - रूप+ बेय- रूपधेयम् - ३५. भाग एव भाग + धेय- भागधेयम् = लाभ-अश
(D) "देवात्तल् " ७/२/१६२ | देवता ।
देव शहने स्वार्थ सूतल प्रत्यय विमुल्ये सागे छे. देव एव - देव + तल देवता = हेव अथवा हेवी.

Page Navigation
1 ... 607 608 609 610 611 612