Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
तद्धिते अ०
५८५
॥ १३१ ॥ युस्मदस्मदो साभादिस्यादेः ७।३।३०
सकारादि-ओकारादि-भकारादिवर्जितं यदि स्यादि, तथा तत्स्यायन्तयोरेव युष्मदस्मदोरन्त्यस्वरादेः पूर्वाऽक स्यात् , अन्यथा नाम्नोऽन्त्यस्वरादेः पूर्वोऽक् । त्वयका । मयका । सकारादिवर्जनात्-युष्मकासु अस्मकासु, युवकयोः आवकयाः, युवकाभ्याम् आवकाभ्याम् ।
स ४२6, ओ ॥२॥ भने भ ( स्या CARSHA છોડીને બીજી સ્થાદિ વિભક્તિ લાગી હોય ત્યારે શુષ્ક અને अस्मद् शहना २५।माना अन्त्य २१२नी ५ai अक् प्रत्यय याय छे.
त्वया-त्वयू+अ+आ-त्वयका-ता२। १3. मया-मय+अकू+आ -मयकामा२। १3. स मा विमस्ति-युष्मद्+सु-युष्मद्+अक् सु-युष्मकासु-तमामां-तुमे। सूत्र-२/1/६ ओ माविमति -युवकयो:-तभा२। मेनु-तमा। मां. भ माहिविमति-युवकाभ्याम् तमा। मे १३, तमा। ये भाटे, तभा२। मेथी
ld Sel२0मां स ४१२, ओ ४१२ मने भ ४१२ આદિવાળી સ્યાદિ વિભક્તિ છે અને અહી તે તેવી સ્વાદિ વિભક્તિઓને નિષેધ કરેલો હોવાથી આ નિયમ ન લાગે.
॥ १३२ ॥ अव्ययस्य का द् च ७३।३१

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612