Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
५६४
हैमलघुप्रक्रियाव्याकरणे ત્રિ શબ્દને “સંખ્યા પૂરણ” અર્થમાં તોય પ્રત્યય થાય છે भने तीय यता त्रिनु त ३५ थाय छे. त्रयाणां पूरणः - त्रि+ तीय-तृ+तीय-तृतीयःत्रीले.
॥ १११ ॥ पूर्वमनेन सादेश्चेन् ७१।१६७
द्वितीयान्तात्सपूर्वा केवलाच पूर्वशब्दात्ततीयार्थे इन् स्यात् । कृतं पुर्वमनेन कृतपुर्वी कटम् , पीतपुर्वी पयः ।
ક્રિયા વિશેષણ રૂપ એ દ્વિતીયાંસ પૂર્વે શબ્દ એક હોય કે તેની આદિમાં કઈ બીજે શબ્દ હોય તે પૂર્વ શબ્દને अनेन-से 43 अर्थात् , ४ा म मा इन प्रत्यय थाय छे. __ -पूर्वम्-पूर्वम् अनेन पूर्वा=41 43 पू आदिवाये। -पूर्व-कृतं पूर्वम् अनेन-कृतपूर्व इन-कृत पूर्वी कटः मेरे पडेal AIM Mandal. पीतं पूर्वम् अनेन-पीत पूर्व+इन-पीत पूर्वापयः= એણે પહેલાં દૂધ કે પાણી પીધેલું.
॥ ११२ ॥ इष्टादेः ७१।१६८
एभ्यः प्रथमान्तेभ्यस्तृतीयार्थे कर्तरि इन् स्यात् । इष्टो यज्ञोऽनेन-इष्टी यज्ञे । अधीतस्तोऽनेन-अधीती तर्के।
પ્રથમાંત એવા દુષ્ટ આદિ શબ્દોને “કર્તા” અર્થમાં જૂન प्रत्यक्ष थाय छे. इष्टमनेन-इष्ट + ईन् - इष्टी यज्ञे = यज्ञमi

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612