Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
तद्धिते अ०
५६७
ऊर्मि+मान् ऊर्मिमान् अर्भिवाणी दल्मि + मान्- दल्मिमान् = मायुधवाजे. उदकं अस्य अस्ति इति - उदन्वान् = भां પાણી भरे थे.
॥ ११७ ॥ राजन्वान् सुराज्ञि २|१|१८
सुराजकेऽर्थे - राजन्वान् । संज्ञायां चर्मण्वत्यादयश्च साधवः ।
સારા રાજાવાળા દેશ કે પ્રજા એવા અર્થમાં રાગમાર્ ने पहले राजन्वान् शब्द वापरवेो राजन्+मान् राजन्वान्- सा રાજીવાળા દેશ.
(A) 'नावादेरिक: ” ७ । २ । ३ नाविकः । मत्वन्तं च रूपं सर्वत्राधिकारादनुवर्त्तनीयम् - नौमान् ।
नौ मेरे शब्होने मत्वर्थ भां इक प्रत्यय थाय छे नौः अम्म, अस्मिन् वा अस्ति-नौ + इक नाविकः अथवा नौमान्- से। डीવાળે! એની પાસે હાડી છે અથવા તેના તાબામાં હાડી છે.
(B)
शिखादिभ्य इन्” ७।२।४ । शिखी, माली ।
शिखादि - शिमा- बगेरे शब्होने भत्वर्थभां भेटते ? अर्थभां અસ્તુ પ્રત્યય થાય છે તે અર્થાંમાં ક્રૂર્ પ્રત્યય થાય છે.
शिखा अस्य अस्मिन् वा अस्ति - शिखा + इन - शिखी, शिखावान् = येोरसीवाणी-गोटसी छे અથવા જેના માથામાં गोरसी छे. माला अस्य अस्मि वा अस्ति - माला + इन् - माली

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612