Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 589
________________ ५७० यकाल हैमलघुप्रक्रियाव्याकरणे (B) "प्राण्यङ्गादातो लः” ७।२।२० । च्डालः । પ્રાણના અંગવાચક આ કારાંત નાયને મતવર્ષમાં ૪ प्रत्यय थाय छ. चूडा+ल-चूडालः, चुडावान् यीhat. (C) "सिध्मादि-क्षुद्रजन्तुरुग्भ्यः " ७।२।२१ । सिध्मलः । यूकालः । मूछीलः । सिध्म वगेरे शाहाने, सुतुबाय महान मने रोगવાચક શબ્દોને મત્વર્થમાં ૪ થાય છે. નેળિયા સુધીના છો इंद्राय. सिध्मादि-सिध्म+ल-सिध्मलः, सिध्मवान् = यामीन। २।५पाणी. वर्मनल-वर्मल:-व वान्-वाणी. क्षुद्रजंतु-युका+लयुकालः, युकावान्=पाणी. माथामा ५ ५३a छ मेवो. रोगमूर्छा + ल - मूर्छालः, मूर्छावान् = भूर्भावाणे-मान थाना शवाणी. (D) "प्रज्ञापणेदकफेनात् लेलौ ७।२।२२। प्रज्ञालः, प्रज्ञिलः । प्रज्ञा, पर्ण, उदक भने फेन महीने. पर्थमा ल भने इल प्रत्यये। थाय छे. प्रज्ञा + ल - प्रज्ञालः, प्रज्ञा + इल - प्रज्ञिलः = प्रज्ञापाणे-मुद्धिवाणी. (E) "बाच आलाटौ" ७।२।२४ । क्षेपे । वाचाला वाचाटः ।

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612