SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ ५७० यकाल हैमलघुप्रक्रियाव्याकरणे (B) "प्राण्यङ्गादातो लः” ७।२।२० । च्डालः । પ્રાણના અંગવાચક આ કારાંત નાયને મતવર્ષમાં ૪ प्रत्यय थाय छ. चूडा+ल-चूडालः, चुडावान् यीhat. (C) "सिध्मादि-क्षुद्रजन्तुरुग्भ्यः " ७।२।२१ । सिध्मलः । यूकालः । मूछीलः । सिध्म वगेरे शाहाने, सुतुबाय महान मने रोगવાચક શબ્દોને મત્વર્થમાં ૪ થાય છે. નેળિયા સુધીના છો इंद्राय. सिध्मादि-सिध्म+ल-सिध्मलः, सिध्मवान् = यामीन। २।५पाणी. वर्मनल-वर्मल:-व वान्-वाणी. क्षुद्रजंतु-युका+लयुकालः, युकावान्=पाणी. माथामा ५ ५३a छ मेवो. रोगमूर्छा + ल - मूर्छालः, मूर्छावान् = भूर्भावाणे-मान थाना शवाणी. (D) "प्रज्ञापणेदकफेनात् लेलौ ७।२।२२। प्रज्ञालः, प्रज्ञिलः । प्रज्ञा, पर्ण, उदक भने फेन महीने. पर्थमा ल भने इल प्रत्यये। थाय छे. प्रज्ञा + ल - प्रज्ञालः, प्रज्ञा + इल - प्रज्ञिलः = प्रज्ञापाणे-मुद्धिवाणी. (E) "बाच आलाटौ" ७।२।२४ । क्षेपे । वाचाला वाचाटः ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy