________________
तद्धिते अ०
५७१
वाच शब्ने भत्वया आल सने आट प्रत्यये। थाय छे.
જો નિ'દા જણાતી હોય તે—
वाच + आल - वाचाल
वायडे. वाच + आट
बायडे।.
या भ બકબક કરનારાवाचाटः = वायाज- हु म पुरनारेश
-
(F) "ग्मिन्" ७।२।२५ । वाचः । वाग्मी ।
वाच शहने मत्वर्थमां ग्मिन प्रत्यय थाय छे वाचू + fiaz-anfaz-ajzat, z=zun qkill, fasia.
(C) "लक्ष्म्या अमः" ७/२/३२ | लक्ष्मणः ।
लक्ष्मी शहने भत्वर्थ सूर्य अन् प्रत्यय थाय छे. लक्ष्मी + अन-लक्ष्मणः, लक्ष्मीवान्क्ष्मीवाजे.
(H) "कच्छ्वा डुर" ७१२१३९ कच्छुरः ।
कच्छू शब्हने भत्वर्थ सूय उर (डु२) प्रत्यय थाय छे.. कच्छू+डुर-कच्छुरः, कच्छुमान् =रवाजे.
,
(I) "दन्तादुन्नतात् ७ २ ४० । उन्नता दन्ता अस्य
सन्ति-दन्तुरः ।
ઉંચા દાંત અર્થવાળા દન્ત શબ્દને મત્વ
સૂચક સુર્
(डर) प्रत्यय याय छे दन्त+डुर दन्तुरः = भोटा होता. दन्तवान् સામાન્ય દાંતવાળા,
दन्त+डुर=दन्तुरः=भेोटा