Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 591
________________ ५७२ हेमलघुप्रक्रियाव्याकरणे (J) “कृपा-हृदयादालुः" ७।२।४२ । कृपालुः । कृपा अन्य शहाने मत्वर्थ सूय: आलु प्रत्यय विपे याय ७. कृपा+आलु-कृपालुः, कृपावान्=कृपाणु ॥ १२० ॥ अभ्रादिभ्यः ७२।४६ एभ्यो मत्वर्थे अः स्यात् । अभ्रं नमः। अर्शसा मैत्रः। સમ્ર વગેરે શબ્દોને મત્વર્થ સૂચક જ પ્રત્યય થાય છે. अभ्र+अ-अभ्रम् नभा=मश्र, मास, माश, मेघ अथवा स्वर्ग माणु स्थान-NA. अर्शस् + अ - अर्शसः मैत्रः = ७२४ - મસાવાળે મૈત્ર. ॥ १२१ ॥ अस्-तपा-माया-मेधा-स्रजो विन् ७२।४७ असन्तात्तपःप्रभृतिभ्यश्च विन् स्यात् । वर्चस्वी । तपस्वी। मायावी । व्रीह्यादित्वान्मायिकः, मायी। मेधावी । २नी छे अस् छ मेवा शहाने तथा तपस्, माया, मेषा भने सज् शहाने भने। सूय: विन् प्रत्यय थाय छ. यशस्+विन्-यशस्वी, यशस्वान्-यशवी. तपस्+विन्-तपस्वो, तपस्वान्-त५वी. माया-विन्-मायावी, मायावान्-४५टी. मेषा+

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612