Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
५८०
हैमलघुप्रक्रियाव्याकरणे (D) “बाढाऽन्तिकयोः साध-नेदौ” ७।४।३७ । ण्यादिषु ।
प्रकृष्टो बाढः-साधिष्ठः, साधीयान् । प्रकृष्टोऽन्तिकानेदिष्ठः, नेदीयान् । प्रियस्थिरेत्यादिना प्रियादीनां प्राध्यादेशे, प्रकृष्टः प्रियः-प्रेष्ठः प्रेयान् । स्थेष्ठः स्थेयान् ।
णि, इष्ठ भने इयस् प्रत्यय या डाय त्यारे बाढ शहने पहले साध मास। अने अन्तिक शहने पहले नेद मो .
बाढं करोति-साध्+णि-साधयति-माढ-धा-४२ छे. बाढ+ इष्ठ-साधू इष्ठः-साधिष्ठः-सीमा पधारे. वाढ+इयसू-साध्+इयस्साधीयान् ४५i माढ. अन्तिकं करोति-नेद्+णि-नेदयति= न०४ ४२ छ. अन्तिक+इष्ठ-नेद्+इष्ठ-नेदिष्ठः सोमा न७४. कन्तिक +ईयस-नेद्+ईयस नेदीयान्मे ४२ता १५ न. (E) "बहार्णीष्ठे भूय्" ७।४।४० । भूयिष्ठः । ईयसौ ।
णि प्रत्यय anti बहु । म भूय ३५ १५२राय તથા ફુઝ પ્રત્યય લાગતાં વહુ ને બદલે મૂત્ રૂપ વપરાય છે.
. णि-बहुं करोति बहु+णि-भूय्+णि-भूयति-मई ४२ छ. बहु+ इष्ठ-भूय+इष्ठभूयिष्ठः पधारे.. (F) "भूलुकचेवर्णस्य” ७।४।४१ । भूयान् । स्थूलदूरेत्या
दिना स्थूलादीनामन्तस्थादिलोपे नामिना गुणे चस्थविष्ठः, स्थवीयान् । दविष्ठः दवीयान् ।

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612