Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 587
________________ हैमलघुप्रक्रिया व्याकरणे मालावानू-भाजावाणेा-डोभां नेने भाजा छे अथवा बेनी ઢાકમાં માળા છે. (C) "व्रीह्मादिभ्यस्तौ ” ७/२/५ । व्रीहिकः, व्रीही । શ્રીહિ વગેરે શબ્દોને મવમાં કૂદ અને એ મને પ્રત્યયા વારાફરતી થાય છે. ५६८ व्रीहिः अस्य, अस्मिन् वा अस्ति-ब्रीहि+इक व्रीहिकः, बीहि + इन - ब्रोहि, त्रीहिमान्यावाणी 'मेने हे' याने 'योगा छे એવા અર્થ બધા જ ઉદાહરણમાં સમજવા. ॥ ११८ ॥ अनेकस्वरात् ७ २२६ अदन्तादनेकस्वरादिकेनौ स्याताम् । धनिकः, धनी । इलेनाण्णशनरादयो यथायोगं मत्वर्थे वाच्याः - तुन्दिलः फेनिलः, शृङ्गिणः, ज्योत्स्नी, प्राज्ञः, श्राद्धः, लोमशः, पामनः, मधुरम् मरुत्तः । અનેક સ્વરવાળા અ કારાંત નામને મત્વ માં इक અને इन प्रत्यये। थाय छे. - दण्ड + इक दण्डिकः, दण्डि + इन्दण्डी भने दण्डवान् = साडीवाणी छत्र + इक - छत्रिकः, छत्र+इन् - छत्री मने छत्रवान् छत्रवाणे. धनम अस्य अस्ति इति धनिकः, धनी = धनवाणी.

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612