Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 584
________________ तद्धिते अ० ५६५ ४२ ना।. पूर्तमनेन - पूर्त+इन्-पूर्ती यज्ञे = यज्ञमा न ४२ ना२।. अधीत स्तोऽनेन अधीती तर्के-न्यायशासनQat. ॥ ११३ ॥ तेन वित्ते चञ्चुचणी ७.१।१७५ तृतीयान्तात् ख्यातेऽर्थे एतौ स्याताम् । विद्याचञ्चुः केशचणः। તે વડે પ્રસિદ્ધ અથવા પ્રકાશમાં આવેલ” એવા અર્થમાં નામને ખ્યું અને જળ પ્રત્યય થાય છે. __विद्यया वित्तः-विद्या+चन्चु-विद्याचन्चु-विधा 43 प्रसिद्ध. केशेन वित्तः-केश+चण-केशचणः= १ प्रसिद्ध-शानी विविध રચના વડે પ્રસિદ્ધ. अथ मत्वर्थीयाधिकारो निरूप्यते । ॥ ११४॥ तदस्याऽस्त्यस्मिन्निति मतुः ७२।१ प्रथमान्ताषष्ठयर्थे सप्तम्यर्थे वा मतुः स्यात् । प्रथमान्तं चेदस्तीत्युच्यते । गावोऽस्य सन्ति-गोमान् । ___त मेनु छ' सेवा अ भा भने ते अमां छे' मे। गर्थमा प्रथमiत नामथी मत्-मतु प्रत्यय थाय छे. भूत હોય તે ન થાય અને ભવિષ્યકાળ હોય તે પણ થાય નહીં. गौः अस्य अस्ति-गो+मतु-गोमान् = रेनी पासे १६ गाय छ-मेवाण.

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612