________________
तद्धिते अ०
५६५ ४२ ना।. पूर्तमनेन - पूर्त+इन्-पूर्ती यज्ञे = यज्ञमा न ४२ ना२।. अधीत स्तोऽनेन अधीती तर्के-न्यायशासनQat. ॥ ११३ ॥ तेन वित्ते चञ्चुचणी ७.१।१७५
तृतीयान्तात् ख्यातेऽर्थे एतौ स्याताम् । विद्याचञ्चुः केशचणः।
તે વડે પ્રસિદ્ધ અથવા પ્રકાશમાં આવેલ” એવા અર્થમાં નામને ખ્યું અને જળ પ્રત્યય થાય છે.
__विद्यया वित्तः-विद्या+चन्चु-विद्याचन्चु-विधा 43 प्रसिद्ध. केशेन वित्तः-केश+चण-केशचणः= १ प्रसिद्ध-शानी विविध રચના વડે પ્રસિદ્ધ.
अथ मत्वर्थीयाधिकारो निरूप्यते । ॥ ११४॥ तदस्याऽस्त्यस्मिन्निति मतुः ७२।१
प्रथमान्ताषष्ठयर्थे सप्तम्यर्थे वा मतुः स्यात् । प्रथमान्तं चेदस्तीत्युच्यते । गावोऽस्य सन्ति-गोमान् । ___त मेनु छ' सेवा अ भा भने ते अमां छे' मे। गर्थमा प्रथमiत नामथी मत्-मतु प्रत्यय थाय छे. भूत હોય તે ન થાય અને ભવિષ્યકાળ હોય તે પણ થાય નહીં.
गौः अस्य अस्ति-गो+मतु-गोमान् = रेनी पासे १६ गाय छ-मेवाण.