________________
५६४
हैमलघुप्रक्रियाव्याकरणे ત્રિ શબ્દને “સંખ્યા પૂરણ” અર્થમાં તોય પ્રત્યય થાય છે भने तीय यता त्रिनु त ३५ थाय छे. त्रयाणां पूरणः - त्रि+ तीय-तृ+तीय-तृतीयःत्रीले.
॥ १११ ॥ पूर्वमनेन सादेश्चेन् ७१।१६७
द्वितीयान्तात्सपूर्वा केवलाच पूर्वशब्दात्ततीयार्थे इन् स्यात् । कृतं पुर्वमनेन कृतपुर्वी कटम् , पीतपुर्वी पयः ।
ક્રિયા વિશેષણ રૂપ એ દ્વિતીયાંસ પૂર્વે શબ્દ એક હોય કે તેની આદિમાં કઈ બીજે શબ્દ હોય તે પૂર્વ શબ્દને अनेन-से 43 अर्थात् , ४ा म मा इन प्रत्यय थाय छे. __ -पूर्वम्-पूर्वम् अनेन पूर्वा=41 43 पू आदिवाये। -पूर्व-कृतं पूर्वम् अनेन-कृतपूर्व इन-कृत पूर्वी कटः मेरे पडेal AIM Mandal. पीतं पूर्वम् अनेन-पीत पूर्व+इन-पीत पूर्वापयः= એણે પહેલાં દૂધ કે પાણી પીધેલું.
॥ ११२ ॥ इष्टादेः ७१।१६८
एभ्यः प्रथमान्तेभ्यस्तृतीयार्थे कर्तरि इन् स्यात् । इष्टो यज्ञोऽनेन-इष्टी यज्ञे । अधीतस्तोऽनेन-अधीती तर्के।
પ્રથમાંત એવા દુષ્ટ આદિ શબ્દોને “કર્તા” અર્થમાં જૂન प्रत्यक्ष थाय छे. इष्टमनेन-इष्ट + ईन् - इष्टी यज्ञे = यज्ञमi