SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ ५६३ छठ्ठी अथवा छडनी तिथी कतीनां पूरणः - कति + थट् - कतिथः = सानो ५२४. कतिपयानां पूरणः - कतिपय + थटू - कतिपयथः = કૈટલાના પૂરક. (B) "चतुरः " ७।१।१६३ । थटू । चतुर्थः । चतुर् शब्दने 'स'च्या पूरण' अर्थना सूर्य थ (थद्) प्रत्यय थाय छे चतुर्णां पूरण:- चतुर्थः = या था. चतुर्णां पूरणी-चतुर+थट्चतुर्थी=येोथी अथवा थोथ तिथी. (C) "येयौ च - लुक् च ७।१।१६४ । चतुरः । तुर्यः । तुरीयः । S चतुर शहने 'स'च्या पूर' अर्थभां य भने ईय प्रत्यये। थाय छे, अने न्यारे मा प्रत्ययो थाय त्या चतुर ना च नो લાપ થાય છે. यं चतुर्णा पूरणः चतुर् + य-तुर्यः यथा ई- चतुर्णां पूरण:चतुर्+ईय-तुरीयः=थे।थे. (D) "द्वेस्तीयः ” ७।१।१६५ । द्वितीयः । द्वि शहने 'स'च्या पूरण' अर्थभां तीय अत्यय थाय छे. द्वयोः पूरणः- द्वितीय- द्वितीय-मीले.. (E) "त्रेस्तु च” ७|१|१६६ | त्रिशब्दात् तीयः स्यात्, त्रिशब्दस्य तु इत्यादेशश्च । तृतीयः ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy