________________
तद्धिते अ
५६३
छठ्ठी अथवा छडनी तिथी कतीनां पूरणः - कति + थट् - कतिथः = सानो ५२४. कतिपयानां पूरणः - कतिपय + थटू - कतिपयथः = કૈટલાના પૂરક.
(B) "चतुरः " ७।१।१६३ । थटू । चतुर्थः ।
चतुर् शब्दने 'स'च्या पूरण' अर्थना सूर्य थ (थद्) प्रत्यय थाय छे चतुर्णां पूरण:- चतुर्थः = या था. चतुर्णां पूरणी-चतुर+थट्चतुर्थी=येोथी अथवा थोथ तिथी.
(C) "येयौ च - लुक् च ७।१।१६४ । चतुरः । तुर्यः । तुरीयः ।
S
चतुर शहने 'स'च्या पूर' अर्थभां य भने ईय प्रत्यये। थाय छे, अने न्यारे मा प्रत्ययो थाय त्या चतुर ना च नो લાપ થાય છે.
यं चतुर्णा पूरणः चतुर् + य-तुर्यः यथा ई- चतुर्णां पूरण:चतुर्+ईय-तुरीयः=थे।थे.
(D) "द्वेस्तीयः ” ७।१।१६५ । द्वितीयः ।
द्वि शहने 'स'च्या पूरण' अर्थभां तीय अत्यय थाय छे. द्वयोः पूरणः- द्वितीय- द्वितीय-मीले..
(E) "त्रेस्तु च” ७|१|१६६ | त्रिशब्दात् तीयः स्यात्, त्रिशब्दस्य तु इत्यादेशश्च । तृतीयः ।