________________
५६१
तद्धिते अ० ॥ १०८ ॥ नो मट् ७।१।१५९ ।
नान्तायाः सङ्ख्यायाः पूरणे मट् स्यात् । पश्चमः । सहयादेस्तु ड:-षोडशः । - જેની આદિમાં સંખ્યાવાચી નામ નથી એવા નકારાંત नामने सयापू२५ अर्थमा म-मट् थाय छे.
पश्चानां संख्याना पूरणी-पश्च+मट्-पञ्चमी-पांय सध्यान ५ ४२नारी-पांयमी अथवा पांयम. द्वयधिकानां दशानां पूरण:द्वादशः२मा मे मधिर छ सवा ४सध्यान। ५२४-मारभा. અહી આદિમાં સંખ્યાવાચક શબ્દ છે તેથી મ ન થાય. सख्यादेस्तु डः-षोऽशः सेमी.
॥ १०९ ॥ पित्तिथट् बहु-गण-पूग-सङ्घात्
७१।१६० एभ्यस्तिथट् स्यात् सच पित् ।
बहु, गण, पूग भने संघ याने सध्या५२६५ मा तिथ (पित्-तिथटू ) प्रत्यय थाय छे. बहूनां पूरणः-बहु+तिथट्बहुतिथः= हुने। ५२४. बहुतिथीनी ५२४. गणस्य पूरणःगण+तिथद्-गणतिथाना पू२४. गणतिथीनी ५२४. अन्य રૂપ જાણું લેવા.