________________
५६०
हैमलघुप्रक्रियाव्याकरणे (A) "विंशत्यादेर्वा तमट्' ७।१।१५६ ।
विंशतितमः, विंशः।
पूरणे।
સંખ્યાવાચક ર્વિજ્ઞાતિ વગેરે શબ્દોને સંખ્યા પૂરણ અર્થ सूयालेय प्यारे तम-तमद् प्रत्यय विदये थाय छे. विंशतः पूरणः-विंशति+तमद-विंशतितमः अय। विंशः पाशमी. (B) शततमः सहस्रतमः ।
शत मा सयापाय: Avaiने तथा मास, अर्धमास અને સંવતર શબ્દોને સંખ્યા પૂરણ અર્થ સૂચવ હોય ત્યારે तमद् प्रत्यय थाय छे.
शतस्य पूरणी-शत+तम-शततमः सेोमी. शततमो = सभी. सहस्रस्य पूरणी-सहस्र+तम - सहस्रतमः = रमे।. सहस्रतमी =
भी. (C) “षष्टयादेरसङ्ख्यादेः" ७।१।१५८ । तमटू । षष्टितमः।
सङ्ख्यादेस्तु डट्-द्विसप्ततः ।
જેમની આદિમાં સંખ્યાવાચી શબ્દ નથી એવા વણ વગેરે नामाने 'सन्यापूर' अर्थमा तमट् प्रत्यय थाय छे.
षष्ठेः पूरणः-पष्ठि+तम-षष्ठितमः=S8A. सप्ततः पूरणःसप्तति तम-सप्ततितमः-सित्तरमा.