SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे ॥ १३ ॥ टडापसन्कचितः सप्तैते समासान्तास्तद्धिता बहुब्रीहेः स्युः। ते च क्रमेण यथा सप्तैते समासान्तास्तद्विता बहुव्रीहेः स्युः। ते च क्रमेण यथा ट, ड, अप् , अस् , अन् कच इत् मा सात ५क्षरे। સમાસના અંતે તદ્ધિતુ બહુવીહિ સમાસ થાય છે તે અનુક્રમે કહીશ. १३ A सक्थ्यक्ष्णः स्वाङ्गे ७३।१२६ स्वाङ्गवाची यः सक्थिशब्दोऽक्षिशब्दश्च तदन्ताद्धहुवीहेष्टः समासान्तो भवति । બહુબહિ સમાસને છેડે આવેલા એવા સ્વાંગ વાચક થિ अने अक्षि Av४ने ट (अ) समासin an छ. दीर्घ सक्थि यस्याः सा=दीर्घ सक्थि+ट-दीर्घ सक्थि-ना साथ खiमा छ तेवी स्त्री. शोभन अक्षि यस्याः सा स्वक्षि+ट= स्वक्ष-स्वक्षी-रेनी in सु४२ छ तवी श्री. ॥ १४ ॥ अवनुवर्णस्य ७४।६८ अपदस्यानयास्तद्धिते परे लुक् स्यात् । टित्प्रत्ययान्तानां स्त्रियां डी:-पङ्कजाक्षी स्त्री। तद्वितने। प्रत्यय ये 14 तो ५६ सज्ञा बिनाना अ
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy