Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 576
________________ तद्धिते अ० ५५७ ॥ १०४ ॥ यत्तक्तिमः सङ्ख्याया डतिर्वा ७१।१५० सङ्ख्यारूपमानावाचिभ्यः एभ्यः त्रिभ्यः सङ्खयेये डतिर्वा स्यात् । यति यावन्तः । तति तावन्तः । कति कियन्तः। સંખ્યારૂપ માનસૂચક એટલે પ્રમાણસૂચક અને પ્રથમાંત सेवा यत्, तत् अने किम् शहाने ने सध्येय तु डेय तो तेनु सया३५ 'भा५' सेवा ५०४ीना समां अति-डति પ્રત્યય વિક૯પે થાય છે. यद मानं यस्य-षद् डति यति भय। यावन्तः २८. तद् मानं यस्य-तद् डति-तति भने तावन्तः तट. किं मानं यस्य-किम्+डति-कति भने कियन्तः ३८. ॥ १०५ ॥ अवयवात्तयट् ७१।१५१ अवयववृत्तेः प्रथमान्तात् सङ्ख्यार्थादवयविनि अर्थे तय स्यात् । पञ्च अवयवा अस्य-पश्चतयो यमः । चतुष्टयी गतिः । અવયવ અર્થના સૂચક સંખ્યાવાચી પ્રથમાંત નામને તેને अ१य' मेवा १४ीना अर्थमा तय-(तयट्) प्रत्यय थाय छे. पञ्च अवयवाः यस्य-पश्च+तयट-पश्चतयः यमःरेन। पांय अ१य१छे सवा पांय ॥२ने। यम-महानत चतुष्ट यी गतिःચાર ગતિએ.

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612