________________
तद्धिते अ०
५५७ ॥ १०४ ॥ यत्तक्तिमः सङ्ख्याया डतिर्वा
७१।१५० सङ्ख्यारूपमानावाचिभ्यः एभ्यः त्रिभ्यः सङ्खयेये डतिर्वा स्यात् । यति यावन्तः । तति तावन्तः । कति कियन्तः।
સંખ્યારૂપ માનસૂચક એટલે પ્રમાણસૂચક અને પ્રથમાંત सेवा यत्, तत् अने किम् शहाने ने सध्येय तु डेय तो तेनु सया३५ 'भा५' सेवा ५०४ीना समां अति-डति પ્રત્યય વિક૯પે થાય છે.
यद मानं यस्य-षद् डति यति भय। यावन्तः २८. तद् मानं यस्य-तद् डति-तति भने तावन्तः तट. किं मानं यस्य-किम्+डति-कति भने कियन्तः ३८.
॥ १०५ ॥ अवयवात्तयट् ७१।१५१
अवयववृत्तेः प्रथमान्तात् सङ्ख्यार्थादवयविनि अर्थे तय स्यात् । पञ्च अवयवा अस्य-पश्चतयो यमः । चतुष्टयी गतिः ।
અવયવ અર્થના સૂચક સંખ્યાવાચી પ્રથમાંત નામને તેને अ१य' मेवा १४ीना अर्थमा तय-(तयट्) प्रत्यय थाय छे.
पञ्च अवयवाः यस्य-पश्च+तयट-पश्चतयः यमःरेन। पांय अ१य१छे सवा पांय ॥२ने। यम-महानत चतुष्ट यी गतिःચાર ગતિએ.