SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ० ५५७ ॥ १०४ ॥ यत्तक्तिमः सङ्ख्याया डतिर्वा ७१।१५० सङ्ख्यारूपमानावाचिभ्यः एभ्यः त्रिभ्यः सङ्खयेये डतिर्वा स्यात् । यति यावन्तः । तति तावन्तः । कति कियन्तः। સંખ્યારૂપ માનસૂચક એટલે પ્રમાણસૂચક અને પ્રથમાંત सेवा यत्, तत् अने किम् शहाने ने सध्येय तु डेय तो तेनु सया३५ 'भा५' सेवा ५०४ीना समां अति-डति પ્રત્યય વિક૯પે થાય છે. यद मानं यस्य-षद् डति यति भय। यावन्तः २८. तद् मानं यस्य-तद् डति-तति भने तावन्तः तट. किं मानं यस्य-किम्+डति-कति भने कियन्तः ३८. ॥ १०५ ॥ अवयवात्तयट् ७१।१५१ अवयववृत्तेः प्रथमान्तात् सङ्ख्यार्थादवयविनि अर्थे तय स्यात् । पञ्च अवयवा अस्य-पश्चतयो यमः । चतुष्टयी गतिः । અવયવ અર્થના સૂચક સંખ્યાવાચી પ્રથમાંત નામને તેને अ१य' मेवा १४ीना अर्थमा तय-(तयट्) प्रत्यय थाय छे. पञ्च अवयवाः यस्य-पश्च+तयट-पश्चतयः यमःरेन। पांय अ१य१छे सवा पांय ॥२ने। यम-महानत चतुष्ट यी गतिःચાર ગતિએ.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy