________________
५५८
हैमलघुप्रक्रियाव्याकरणे (A) "द्वित्रिभ्यामयड् वा” ७।१।१५२ । अवयवेऽर्थे । द्वयं
द्वितयम् । त्रयं, त्रितयम् ।
અવયવસૂચક પ્રથમાંત એવા દ્ધિ અને ત્રિ શબ્દોને તેને अपय' मेवा ५०४ीना मथ मां अय-(अयट्) प्रत्यय वि४८ थाय छे.
द्वौ अवयवौ यस्य-द्वि+अयट्-द्वयम्=424। द्वितयम्स ना मे भय छे. त्रयः अवयवाः यस्य-त्रि + अयट्-त्रयम् = अथवा त्रितयम्= Re अपय छे. ॥ १०६ ॥ अधिकं तत्सङ्ख्यमस्मिन् शतसहस्त्रे
शति-शद्-दशान्ताया ङः ७१।१५४
शति-शद्-दशान्तसङ्ख्यावाचकात् शतादिसङ्ख्यं वस्त्वधिकमनयाः शतसहस्त्रयोरित्यर्थे डः स्यात् । विंशतिर्योजनान्यधिकान्यस्मिन्निति विशं योजनशतं. योजनसहस्त्रं वा । एवं त्रिंशद् योजनानि अधिकान्यस्मिन् शते सहस्त्रे बा-त्रिंशं योजनशतम् योजनसहस्त्रं वा । एवं द्वादशं योजनशतम् योजनसहस्त्रं वा।
रेन छेउ शति, शद् भने दश Awa छे. सेवा सध्याવાચી પ્રથમાંત નામને “આટલી સંખ્યાવાળું જેમાં અધિક છે' એવા સપ્તમીને અર્થમાં સે અને હજાર એ અર્થ હોય