Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan
View full book text
________________
५५८
हैमलघुप्रक्रियाव्याकरणे (A) "द्वित्रिभ्यामयड् वा” ७।१।१५२ । अवयवेऽर्थे । द्वयं
द्वितयम् । त्रयं, त्रितयम् ।
અવયવસૂચક પ્રથમાંત એવા દ્ધિ અને ત્રિ શબ્દોને તેને अपय' मेवा ५०४ीना मथ मां अय-(अयट्) प्रत्यय वि४८ थाय छे.
द्वौ अवयवौ यस्य-द्वि+अयट्-द्वयम्=424। द्वितयम्स ना मे भय छे. त्रयः अवयवाः यस्य-त्रि + अयट्-त्रयम् = अथवा त्रितयम्= Re अपय छे. ॥ १०६ ॥ अधिकं तत्सङ्ख्यमस्मिन् शतसहस्त्रे
शति-शद्-दशान्ताया ङः ७१।१५४
शति-शद्-दशान्तसङ्ख्यावाचकात् शतादिसङ्ख्यं वस्त्वधिकमनयाः शतसहस्त्रयोरित्यर्थे डः स्यात् । विंशतिर्योजनान्यधिकान्यस्मिन्निति विशं योजनशतं. योजनसहस्त्रं वा । एवं त्रिंशद् योजनानि अधिकान्यस्मिन् शते सहस्त्रे बा-त्रिंशं योजनशतम् योजनसहस्त्रं वा । एवं द्वादशं योजनशतम् योजनसहस्त्रं वा।
रेन छेउ शति, शद् भने दश Awa छे. सेवा सध्याવાચી પ્રથમાંત નામને “આટલી સંખ્યાવાળું જેમાં અધિક છે' એવા સપ્તમીને અર્થમાં સે અને હજાર એ અર્થ હોય

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612