________________
४१६
हैमलघुप्रक्रियाव्याकरणे समासात थये। छे. दुमा ७//७० सु सखा-सा भित्र दुश्म। ७/3/७3. ॥६२ ॥ विशेषणं विशेष्येणैकार्थ कर्मधारयश्च
३।१।९६ एकार्थ विशेषणवाचि विशेष्यवाचिना समस्यते स तत्पुरुषः कर्मधारयश्च स्यात् । नील च तदुत्पल च-नीलात्पलम् । श्वेतगवी । एकार्थमिति किम् ? वृद्धस्योक्षा वृद्धोक्षा।
વિશેષણવાચી નામ, વિશેષ્યવાચી નામ સાથે સમાસ પામે, એ નામ, જે એક સરખી વિભકિતવાળાં હોય તો તથા અર્થની અપેક્ષાએ પરસ્પર સંબંધવાળાં પણ હવે તે આ સમાસ તપુરુષ કર્મધારય કહેવાય
नील च तत् उत्पल चन्नीलोत्पलम् नाभा . वृद्धस्योक्षा - वृद्धोक्षा-३२७।। ५१६-मडी सभी विमतिमा न बाथी વિશેષણ વિશેષ્યભાવ જ નથી તેથી આ નિયમ ન લાગે. ॥ ६३ ॥ पूर्वकालैकसर्वजरत्पुरानवकेवलम्
३।१।९७ पूर्वः कालो यस्य तद्वाचि, एकादीनि चैकार्थानि नाम्ना समस्यन्ते । पूर्व स्नातः पश्चादनुलिप्तः-स्नातानुलिप्तः । एकशाटीत्यादि ।