SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४१६ हैमलघुप्रक्रियाव्याकरणे समासात थये। छे. दुमा ७//७० सु सखा-सा भित्र दुश्म। ७/3/७3. ॥६२ ॥ विशेषणं विशेष्येणैकार्थ कर्मधारयश्च ३।१।९६ एकार्थ विशेषणवाचि विशेष्यवाचिना समस्यते स तत्पुरुषः कर्मधारयश्च स्यात् । नील च तदुत्पल च-नीलात्पलम् । श्वेतगवी । एकार्थमिति किम् ? वृद्धस्योक्षा वृद्धोक्षा। વિશેષણવાચી નામ, વિશેષ્યવાચી નામ સાથે સમાસ પામે, એ નામ, જે એક સરખી વિભકિતવાળાં હોય તો તથા અર્થની અપેક્ષાએ પરસ્પર સંબંધવાળાં પણ હવે તે આ સમાસ તપુરુષ કર્મધારય કહેવાય नील च तत् उत्पल चन्नीलोत्पलम् नाभा . वृद्धस्योक्षा - वृद्धोक्षा-३२७।। ५१६-मडी सभी विमतिमा न बाथी વિશેષણ વિશેષ્યભાવ જ નથી તેથી આ નિયમ ન લાગે. ॥ ६३ ॥ पूर्वकालैकसर्वजरत्पुरानवकेवलम् ३।१।९७ पूर्वः कालो यस्य तद्वाचि, एकादीनि चैकार्थानि नाम्ना समस्यन्ते । पूर्व स्नातः पश्चादनुलिप्तः-स्नातानुलिप्तः । एकशाटीत्यादि ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy