________________
४१५
તપુરુષ સમાસવાળા સર્વરાત્રિ શબ્દને, તત્પુરુષ સમાસવાળા એવા अंशवाची नाम पछी आवेला रात्रि शब्हने, संख्यावाची नाम પછી આવેલા ત્રિ શબ્દને અને અવ્યય પછી આવેલા તત્પુરુષ સમાસવાળા ત્રિ શબ્દને અત્ સમાસાંત થાય છે.
समास प्र०
संख्याता रात्रिः = संख्यातरात्रि + अ = संख्यातरात्रः – गशेती रात्री थे। सर्वा रात्रिः = सर्वरात्रि + अ = सर्वरात्रः - जधी रात अर्घा रात्रि:- अर्धरात्रि +अ- अर्धरात्रः - अधी रात अथवा रात्री.
।। ६१ ।। पुरुषायुष द्विस्ताव - त्रिस्तावम् ७|३|१२०
एतेऽत्प्रत्यान्तास्तत्पुरुषाः साधवः । अथ समासान्तं सङ्क्षेपत आह
क्वचित्तत्पुरुषांत् डः । न दश - अदशाः । क्वच्चिन्नकिंराजा सुसखा । इति तत्पुरुषः ।
पुरुषायुष, द्विस्ताव अने त्रिस्ताव मे शु शण्होने तत्पुरुष સમાંસમાં અત્ સમાાંત થયેલ છે.
पुरुषस्य आयुः = पुरुषायुष् + अ = पुरुषायुषम् = पुरुषनुं आयुष्य. द्विः तावती - द्विताव + अ = द्विस्तावीवेदिः = २४ प्रहरी वेहि । द्विस्तावतीथे वार तेटसी त्रिस्तावती - वार तेटली. भेटला वेही होय तेना ४२तां अमणी अथवा त्रमणी वेहि न दश = अदशन् + ड= अदशाः -हश नहीं अर्थात् नव वगेरे, तुम ७/२/१२३ केषां राजा= किंराजा = |ना शब्द. अहीं किम् शण्ड निहामर्थः नथी तेथी