________________
४१४
हैमलघुप्रक्रियाव्याकरणे થાય છે અને અન્ શબ્દને સ્થાને વિકલ્પ સહ શખ બેલાય છે.
संख्यातम् अहः = संख्याताहन् + अट् = संख्याताह्नः 4441 संख्याताह-सज्या ४२ ६१स-गणे हिस. (B) "सर्वा शसङ्ख्याव्ययात्” ७।३।११८ । सर्वाह्नः ।
__पूर्वाह्नः । द्वयोरहोर्भवो व्यह्नः पटः । अत्यही कथा । - પુરુષ સમાસવાળા સન્ શબ્દને તથા અંશવાચક નામ પછી આવેલા તપુરુષ સમાસવાળા અહમ્ શબ્દને, સંખ્યાવાચક નામ પછી આવેલા તપુરુષ સમાસવાળા સન્ શબ્દને, તથા अव्यय पछी माai arपुरुष सभासपा अहन् शहने अद् સમાસાંત થાય છે અને ગહન શબ્દને બદલે અધૂન શબ્દ બોલાય છે.
सर्व-सर्वम् अहः सर्वान् अ-सर्वाह्नः (सर्वाहणः)-५ दिवस. सश-पूर्वम् अहूनः अथवा अहः पूर्वम् पूर्वाहन+अ=पूर्वाह्नः (पूर्वाहूणः)-हिसा पूर्व मा सन्या-द्वयोः अहूनाःभवाद्वयहन +अद्वयहूनः पट:-मे हिसमां पाये १५ । ४५: भव्यय-अहः अतिक्रान्ता-अत्यहनी कथा-सिने पटावीन गयेही કથા–દિવસ કરતાં લાંબી કથા. (C) “सङ्ख्यातैकपुण्यवर्षादीर्घाच्च रात्रेरत्” ७।३।११९ ।
सङ्ख्यातरात्रः । सर्वरात्रः। अर्धरात्र:
तत्पुरुष समासा संख्यातरात्रि, एकरात्रि, पुण्यरात्रि, वर्षारात्रि भने दीर्घरात्रि, शहाने अत् समासात थाय छे. तथा