Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 572
________________ तद्धिते अ० ५५३ कुशाग्र शहने 'तुझ्य' अर्थमा इय प्रत्यय थाय छे. कुशाग्र+ईय-कुशाग्रीया बुद्धिः-कुशाग्रस्य तुल्या बुद्धिः-शना " ભાગ જેવી તીક્ષ્ણ બુદ્ધિ. (C) "काकतालीयादयः" (७।१।११७)। तुल्येसाधवः । काकतालीय कोरे शण्डाने 'तुझ्य' अर्थमा ईय प्रत्ययाणा समनवाना छे. काकश्च तालश्च-काकतालम, तस्य तुल्यम्-काकतालीयम्-63ता ४ान ताना ३४ साथे मास्मि सयोग થતાં તાડનું ફળ કેકના માથા પર પડયું તેની જેવું જે કાર્ય હેય તેને કાકતાલીય કહેવાય. (D) वेविस्तृते शाल-शङ्कटौ ७।१।१२३ । विप्रभृतिभ्यः शालशङ्कटादयः । विशालं विशङ्कटम् । વિ શબ્દને “વિરતૃત” અર્થમાં શાસ્ત્ર અને ક્ષાર પ્રત્યય થાય छ. विशाल:-विशाल:=विस्तृत. वि+शङ्कट-विशङ्कटम् विस्तृत. ॥ १००॥ तदस्य सञ्जातं तारकादिभ्य इतः ७१।१३८ एभ्यः सञ्जातार्थेभ्यः षष्ठयर्थेभ्यः इतः स्यात् । तारकाः सञ्जाता अस्य तारकितं नमः । पुष्पितः तरुः । પ્રથમાંત એવા રાજ આદિ શબ્દોને ષષ્ઠી અર્થમાં એટલે 'ते मेनु थयु' अर्थ माइत प्रत्यय थाय छे.

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612